SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ( ७३ संखेज्जगुणवड्ढिउदीरया संखेज्जगुणा। संखेज्जगुणहाणिउदीरया विसेसाहिया । असंखेज्जगुणवड्ढिउदीरया असंखेज्जगुणा । असंखेज्जगुणहाणिउदीरया विसेसाहिया इदि । पृ० २७४. एत्थ कारणं जाणिय वत्तव्वं, सुगमत्तादो । पुणो केसु वि पुत्थएसु मदिआवरणस्स अवट्टिदउदीरया थोवा, असंखेज्जभागवड्ढि-असंखेज्जभागहाणिउदीरया विसेसाहिया, संखेज्जभागवड्ढि-संखेज्जभागहाणिउदीरया विसेसाहिया । संखेज्जगुणवड्ढि-संखेज्जगुणहाणिउदीरया विसेसाहिया। असंखेज्जगुणवड्ढि-असंखेज्जगुणहाणिउदीरया विसेसाहिया त्ति भणिदं । __ कथं एदस्सत्थो उच्चदे ? एवमुच्चदे- असंखेज्जभागवड्ढिसहस्संतोट्ठिद अदीयो विहंतादिस्स ट्ठिदा (?) तदो तम्मि आदि दुविय तेसु सूचिदक्खराणि एवं भ (भा) णिदव्वाणि 'उदी- . रगा अांखेज्जगुणा' इदि । एवं संखेज्जभागवढि-सांखेज्जगुणवड्ढि-असंखेज्जगुणव ड्ढिसद्दाणं अंतोआदिल्लच्छणं ढविय तेण सूचिदाणि उदीरणसद्दपुव्वाणि कमेण संखेज्जगुणं असंखेज्जगुणमिदि घेत्तव्यं । उवरिमपदाणि सुगमाणि । एवं भण्णमाणे अत्थो घडदे । एदस्स एसो चेव अत्थो होदि त्ति कुदो णबदे ? ण, जहासरूवेण अत्थे भण्णमाणे पुवावरविरोहो होदि त्ति । तं कथं ? उच्चदे-- जेसि कम्माणं अवत्तव्वया अणंता तेसिमप्पाबहुगं-- अवट्ठिदादो विसेसाहियं पुव्वं व भणिय णेयव्वं जाव खेज्जगुणहीण (हाणि ) उदीरया विसेसाहिया त्ति ताव । तत्तो अवत्तव्वं असंखेज्जगुणं । तत्तो असंखेज्जगुणवड्ढि-असंखेज्जगुणहाणिउदीरया विसेसाहिया त्ति भणिदं । पृ० २७४. एत्थ संखेज्जगुणहाणिउदीरएहितो विसेसाहियाणं अवत्तव्वादो विसेसाहियाणं असंखेज्जगुणवड्ढि-हाणिउदीयाणं कथमसंखेज्जगुणत्तं जुज्जदे ? ण, जदि असंखेज्जगुणत्तमेत्थ जुज्जदि तो पुव्विल्लम्मि किमठें विसेसाहियत्तं भणिदं, दोण्हमप्पाबहुगपंतीणं समाणत्तं सदिस्स (-त्तस्स दिस्स) माणत्तादो। एवं पुवावरविरोधो अण्णेहि वि पयारेहि आणिज्जमाणे दोसा चेव पुब्वावरेण दिसदि। पुणो एवं सव्वकम्माणं काथव्वमिदि ( पृ० २७४ ) उत्ते चउणाणावरणचउदसणावरण-तेजा-कम्मइय-तब्बंधण-संघाद-पंचवण्ण-दोगंध-पंचरस-अट्ठफास-अगुरुगलहुग-थिराथिर-सुभासुभ-णिमिण-पंचंतराइयाणं वत्तव्वं । एत्तो उवरिमपयडीणमप्पाबहुगाणि सुगमाणि । एवं पदेसुदीरणा गदा । (पृ. २७५ ) पुणो उवसामणोवक्कमो सगभेदगदो सुगमो । णवरि पयडिउवसामयअप्पाबहुगम्मि ( २७९ ) किंचियत्थं भणिस्सामो। तं जहा-- सव्वत्थोवा आहारसरीरणामाए उवसामया। पृ० २७९. कुदो? वासपुधत्तमंतरिय संखेज्जणमवसामयजीवाणं पमाणं लब्भदि तो पलिदोवमवच्छेदणयस्स असंखेज्जदिभागेणोवड्डि (ट्टि) दपलिदोवममेत्तुब्वेलणकालम्मि किं लभामो त्ति तेरासिएण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy