SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ५४ ) परिशिष्ट ओरालि यसरी रस्सप्पाबहुगपरूवणा सुगमा । णवरि संखेज्जगुणहाणि उदीरगेहितो संखेज्जभागहाणिउदीरया असंखेज्जगुणा त्ति उत्ते सण्णिपंचिदियकम्मभूमितिरिक्खरासीहिंतो असण्णिपंचिदियरासीणं असंखेज्जगुणकारणत्तादो होंति त्ति जाणिज्जदि। पुणो देवेसु दुविहसरूवखंडयं अच्छिय एइंदिएसुप्पण्णाणं घेत्तूण संखेज्जगुण हाणिउदीरहितो खेज्जभागहाणिउदीरया संखेज्जगुणा त्ति किं ण परूविदं ? (ण,) सत्थाणखंडयविववखादो, अण्णहा तहा चेव होति । अहवा तेसि अही दी व थोव (त्त विवक्खादो वा । सेसाणि सुगमाणि । पुणो समचउरससंठ्ठाणस्स सम्वत्थोवा असंखेज्जभागहाणिउदीरया। पृ०१६९. कुदो ? खवगे पडुच्च । ( संखेज्ज० )गृणहाणिउदीरया असंखेज्जगुणा । पृ० १६९. कुदो? विगुव्वणमुवट्ठातपंचिदियतिरिक्खाणं असंखेज्जभागमेत्ताणं संखेज्जगुणहाणिखंडयघादकारणविसुद्धपरिणामेण परिणदाणमेत्थ एत्तियमेत्ताणं चेव उवलंभादो त्ति विप्पण्णंतरे * उत्तत्तादो गुरुवदेसादो च १२६५ | अथवा, वीससागरोवमदिदि बधिय समसेसणामपयडीहिंतो समचउरस संठाणम्मि संकामिदे! तस्सुकिस्सट्ठिदिसंतं होदि। तारिससणिपंचिदियपज्जत्ताणं पमाणं द्विदिभुज. गारं तक्खरेंत(?)सण्णिपंचिंदियपज्जत्त जीवरासि उवक्कम गकालेण खंडिदेगखंडयमेतदिदिकमेतजीवसंखं होदि। पुणो एदेहि जीवेहि सगुक्कस्सदिदिबंधादो अहियसंतं लहं बहुअंच घादेदि त्ति तेसि झवणा | = २ २ ।। किमळं सत्थाणवड्ढिमस्सियूण संखेज्जगणहाणिपरूवणा ण कदा ? |४६५७५२ १ २७७, ण, तेसिं अही (दी व दुल्लहत्तादो । पुणो संखेज्जभागवड्ढिउदीरया असंखेज्जगुणा । पृ० १६९. __ कुदो? सत्थाणट्ठिदसण्णिपज्जत्तजीवरासि समचउरससंठाणटिदिसंतादो भुजगारटिदिबंध वड्ढिवारेहिं भजिय सग-सगपक्खेवेहिं गुणिय छस्संटाणाणं समचउरससंढाणादिकमेण संखेज्जगुगाणं बंधगद्धासमूहेण भजिय सग-सगपक्खेवेहि गुणिदे तत्थ लद्धं समचउग्ससंढाणाणं एत्तिय संखं होदि | = २ २ ४ ।। किमळं परपयडीणं पलिच्छेदणे संखेज्जभागवड्ढी ण कीरदे? ण, तेसिं । ४६५२७५२११३६५ | अदीव त्थोवत्तादो। अवत्तव्वउदीरया असंखेज्जगुणा। पृ० १६९. कुदो ? देवेसुप्पण्णसव्वजीवाणं सादिरेयमेत्ताणं गहणादो | =.......।। संखेज्जगुणवड्ढिउदीरया संखेज्जगुणा। पृ० १६९. कुदो ? असण्णिपच्छायदसण्णिजीवेसुप्पण्णपढमसमयप्पहुडि संखेज्जवारं संखेज्जगुणदड्ढिउदीरणं करेंतजीवा होति । तेसि ट्ठवणा | ....... पुणो संखेज्जभागहाणिउदीरया संखेज्जगुणा । पुबुत्तजीवा चेव सई संखेज्जगुणवड्ढि करिय असई खेज्जभागहाणि करेंति त्ति तेसि ढवणा | = ० ४४ ।। |४६५८११०२७७ * मप्रतित: संशोधितोऽयं पाठः, प्रतौ तु ' उप्पण्णंतरे' इति पाठोऽस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy