SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ संतकम्मपंजिया ।७१० स३२ | अजसगित्ति | स३२ | णिमिग | स३२ / दुगुच्छ। उवरि पुव्वं व। एसा वीसुत्तर ( सय ) ७२१ पयडीणं उच्चारण संदिट्ठी | स३२८ ०००००००००००० स ३२००००० स ३२ | स३२ ७ख ९१७ ७ख ९ ७ख५। ७२३८ ००००००० स३२ १०००० स ३२ ००००/ स३२ ००/ स३२ | स३२ |स३२ | स३२ | ७२३५, ७२३५ ७ २८४ । ७२८३ / ७२८३ | ७२८३ | ७२३३ ०० स३२ ००/ स३२ /०० स३२ । स३२ | 0 | णवरि चउसंठा गादीणं पुव्वं व । ७२३३ । ७२३३ ७२८३ । ७२३२ एसा छादाल-सयपयडीणं संदिट्ठी।। एत्तो पयडीसु जहण्णपक्कमदव्वाणं अप्पाबहुगं उच्चदे । तं जहा-- सव्वत्थोवमपच्चक्खाणमाणे पक्कमदव्वं । पृ० ३७. । कुदो? सुहुमणिगोदलद्धिअपज्जत्तयस्स उप्पण्णपढमसमयजहण्णुववादेणागयसमयपबद्धसत्तकम्माणं विभंजिदे तत्थ मोहणीयलद्धदव्वं पुव्वं व अणंतखंडं कादूण किंचूणेगखंडं घेत्तूण पुव्वं व सत्तारसपयडीणं विभंजिदेसु तत्थंतिमपमाणं अपच्चक्खाणमाणदव्वं होदि । तदो __ कोहे० विसे० । माया० विसे० । लोहे० विसे० । पच्चक्खाणमाणे विसे । कोहे० विसे० । माया० विसे० । लोहे० विसे० । पृ० ३७. ___ एत्थो ( एत्तो ) संजलग माण-कोह-माया-लोहसव्वघादिदव्वं बज्झमाणपंचणोकसायसव्वघादिदव्वसहागदं एत्थेव विसेसाहियकमेण ठिदं पुव्वं व देसघादिदव्वेसु पवेसिदव्वं । _पुणो अणंताणु० माणे० विसे० । कोहे० विसे० । मायाए० विसे० । लोहे० विसे । मिच्छत्ते० विसे० । पृ० ३८. एदाओ सव्वपयडीओ पयडिविसेसेण विसेसायिाओ। केवलदसण० दव्वं विसे० । पृ० ३८. संखेज्ज० । एत्थ पुव्वं व विभंजिदे पुव्वुत्तसमयपबद्धस्स सत्तरूवेणाहादा (हदा) गंतरूवेण भजिदस्स णवमभागोवलंभादो। पचल० पक्क० विसे० । णिद्दा० विसे० । पचलापचला. विसे। णिद्दाणिद्दा० विसे० । थीणगिद्धि० विसे० । केवलणाण० विसे० । पृ० ३८. संखेज्जदि० । कुदो? समय० सत्तम० अणंतिमभागस्स पंचभागोवलंभादो । पुणो एदेसि वीसणं सव्वधादीणं जहण्णुक्कस्सप्पाबहुगालावो मिच्छाइट्ठिम्मि बंध(बद्ध)जहण्णुक्कस्सदव्वं घेतण भणिदमिति सिद्धं । पुणो ओरालियस्स० दव्वमणंतगुणं । पृ० ३८. कुदो? तस्सेव सुहुमेइंदियसमयपबद्धस्स सत्तमभागस्स अट्ठावीसदिमभागस्स तिभागत्तादो। तं पिकूदो? बज्झमाण देसघादीणं पूव्वं व बज्झमाणअघादीणं भागहारोवल तेज० विसे० । कम्म० विसे० । तिरिक्खग० संखेज्जगुणं । पृ० ३८. कुदो ? तिभागाभावादो। एदेण सूचिदपयडीणं अप्पाबहगं उच्चदे- विलिंदिय-सगलिदियजादीणं० सरिसं० विसे० । छस्संठाणाणि सरिसाणि विसे । ओरालियगोवंग० विसे छस्संघड. विसे० । वण्ण० विसे० । गंध० विसे० । रस० विसे । फास० विसे० । तिरिक्ख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001814
Book TitleShatkhandagama Pustak 15
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages488
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy