________________
संतकम्मपंजिया
माणसंज० विसे० । पृ० ३७. संखेज्ज । कुदो ? समय० सत्तम० तदियभाग० । ओहिदं० विसे० । पृ० ३७. संखेज्जदिभागेण । कुदो ? समय० छब्भाग० तदियभागत्तादो । अचक्खुदं० विसे० । चक्खुदं० विसे० । पृ० ३७.
पयडिविसेसेण । पुरिस० विसे० । पृ० ३७. __ संखेज्ज० । कुदो ? सत्तम० दुभाग० । माया० संज० विसे० । पृ० ३७.
पयडिविसेसेण । चत्तारिआउआणि० विसे० । पृ० ३७.
संखेज्ज० । कुदो ? अट्ठमभागत्तादो । णीचागोद० विसे० । पृ० ३७.
कुदो ? सत्त० । लोहसंजल० विसे० । पृ० ३७. . पयडिविसेसेण । असादवेद० विसे० । जसकित्ति-उच्चागोदाणं सरिसं० विसे० । पृ० ३७.
संखेज्ज० । कुदो ? छट्ठभागत्तादो । सादवे० विसे० । पृ० ३७.
पयडिविसेसेण । पुणो वीससव्वघादीणं पणुवीसदेसघादीणं सादासाद०-चत्तारिआउगाणं णीचुच्चागोदाणं पुणो एककारसणामपयडीणं सगसेसछप्पण्णबद्धं (बंघ) पयडिसूचयाणमिदि चउसद्विपयडीणं अप्पाबहुगं गंथयारेहिं परूविदं । अम्हेहि पुणो सूचिदपयडीणमप्पाबहुगं गंथ उत्तप्पाबहुगबले ण परूविदं । कुदो? वीसुत्तरसयबंधपयडीओ इदि विवक्खादो। तं पि कुदो? पंचबंधणपंचसंघादाणं पयडि-द्विदि-अणुभागेहिं पंचसरीरेहिं सरिसाणं पुणो पदेसबंधेण किंचि विसरिसाणं सरीरेसु दव्वट्ठियणयेण पवेसिय संखा अवणिदा। पुणो वण्ण-रस-गंध-फासाणं दव्वट्ठियणयेण सामण्णरूवेण एत्थ गहणादो । तेसि संखम्मि चत्तारि-एगचत्तारि-सत्त चेव संखाणि अवणिदा । पुणो सम्मत्त-सम्मामिच्छत्ताणि च अबद्ध (अबंध) पयडीओ चेव, संतम्हि उप्पण्णत्तादो। ताओ दो वि अवणिदाओ । एवं सव्वाओ अट्ठावीस पयडीओ अवद्ध (अबंध) पयडीओ इदि सव्वपयडीसु अवणिदत्तादो ।
पुणो छादाल-सयपयडीओ बंधपयडीओ इदि विवक्खाए सूचिदप्पाबहुगं उच्चदेसव्वघादिकम्माणमप्पाबहुगं पुन्वं व परूविय पुणो केवलणाणावरणादो वण्ण-गंध-रस-फासाणं सामण्णभागे घेत्तूण सग-सगुत्तरपयडीणं पुवं व विभंजिदम्मि तत्थ कक्खड० अणंतगुणं । णवरि पयडिट्ठाणमस्सियूण पुव्वुत्तभागहारेसु बंधणसंघादाणमिदि दोण्णिभागहारखाओ पवेसियवाओ। मउगं विसे० । गुरुगं विसे० । लहुगं विसे० । णिदं विसे० । लुक्खं विसे० । सीदं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org