SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ ९० ० २३१ ५०४ परिसिट्ठाणि (२९) १८ सत्ता सव्वपयत्था २३४ पच्चास्तिकाय गा०८ १९ सरवासे दु पदंते ९० मूलचा० ५, १३१ २० साहारण आहारो ४८७ गो० जीवकाण्ड गा० १९१ २१ सांतरणिरंतरेदर ११७ २२ सेडिअसंखेज्जदिमो ११८ २३ स्वयं ह्यहिंसा स्वयमेव ३ विशेष-वाक्य-संग्रह १ एत्थ सव्वे 'वा' सद्दा समुच्चयठे दडव्वा । २ प्रत्येकमात्मदेशा कवियवैरनन्तकैर्बद्धाः इति वचनात् । ३ यत एवकारकरणं ततोऽन्यत्रावधारणमिति वचनात् । २२५ ४ 'दु' सहस्स अवहारण?स संबंधादो।। ५ 'इदि ' सद्दो हेदुविवक्खाणमुववत्तीदो उरालमेव ओरालियमिदि सिद्धं । ३२२ ६ 'स्त्रियो मूलमनर्थानाम् ' इत्यत्र । ४९४ ४ न्यायोक्तियाँ १ यद्यस्य भावाभावानुविधानतो भवति तत्तस्येति वदन्ति तद्विद इति न्यायात् । २ नावश्यं कारणानि कार्यवन्ति भवन्तीति न्यायात् । ४३८ ३ एकदेशविकृतमनन्यवदिति न्यायात । ५०३ ३ समुदायेषु प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते इति न्यायात् । ___५ ग्रन्थोल्लेख कम्माणयोगद्दार १ जो सो थप्पो कम्मबंधो णाम यथा कम्मेति तहा णेयव्वं । २ कम्मबंधस्स चउसट्ठिभंगा जहा कम्माणुयोगद्दारे परूविदा तहा परूवेदव्वा । खुद्दाबंध १ एदेसि मग्गणट्ठाणाणं जहा खुद्दाबंधे परूवणा कदा तहा कायव्वा । २ एवं खुद्दाबंधएक्कारसअणुयोगद्दारं णेयव्वं । ३ एत्थ उद्देसे खुद्दाबंधस्स एक्कारसअणुयोगद्दाराणं परूवणा कायव्वा, अम्हेहि पुण __ गंथबहुत्तभएण ण कदा। चूलियासुत्त १ खीणकसायचरिमसमए आवलियाए असंखेज्जदिभागमेत्तणिगोदाणं त्ति उवरि ___ भण्णमाणचूलियासुत्तादो। २ ओरालियवग्गणोगाहणाए बहुत्तं कुदो णव्वदे ? चूलियअप्पाबहुआदो। जीवट्ठाणसुत्त १ असंखेज्जा लोगा त्ति जीवट्ठाणसुत्ते परूविदत्तादो। २१४ २ ण च जीवट्ठाणसुत्तेण सह विरोहो, तत्थ ओरालियसरीरे पज्जत्ते संते चेव संजमो उप्पज्जदि ण तम्मि अपज्जत्ते इदि मणम्मि कादूण अप्पज्जत्तजीवसमासपडिसेहादो। ४२६ तच्चत्थ ( तत्वार्थसूत्र ) तच्चत्थे जं जीवभावस्स परिणामियत्तं परूविदं तं पाणधारणत्तं पडुच्च ण परूविदं । १३ परियम्म १ परियम्मे परमाणू अपदेसो त्ति वुत्तो। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001813
Book TitleShatkhandagama Pustak 14
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages634
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy