SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ सूत्राणि पृ० सं० ___५१० परिसिट्टाणि सू० सं० सूत्राणि पृ० सं सू० सं ६४१ अट्ठ पुढवीओ टंकाणि कूडाणि __ आवलियाए असंखेज्जदिभागभवणाणि विमाणाणि विमाणि मेत्ताणि । दियाणि विमाणपत्थडाणि णि याणि | ६५३ तदो जवमज्झं गंतूण बादरणिगोदणिरइंदियाणि णिरयपत्थडाणि जीवअपज्जत्तयाणं णिल्लेबणगच्छाणि गुम्माणि वल्लीणि जदाणि ढाणाणि आवलियाए असंखेज्जदितणवणप्फदिआदीणि । ४९४ __ भागमेत्ताणि । ६५४ तदो अंतोमुहुत्तं गंतूण सुहुम६४२ जदा मूलमहाक्खंधट्ठाणाणं णिगोदजीवअपज्जत्तयाणमाउअजहण्णपदे तदा बादरतसपज्जत्ताणं बंधजवमझं। उक्कस्सपदे। ६५५ तदो अंतोमुहुत्तं गंतूण बादरणिगोद६४३ जदा बादरतसपज्जत्ताणं जहण्णपदे जीवअपज्जत्तयाणमाउअबंधजवतदा मूलमहाक्खंधट्ठाणाण मज्झं। मुक्कस्सपदे । ४९६ / ६५६ तदो अंतोमुहुत्तं गंतुण सुहुम६४३ एत्तो सव्वजीवेसु महादंडओ जीवअपज्जत्तयाणं मरणकायव्वो भवदि। ... ५०१ जवमज्झं। ५११ ६४४ सव्वत्थोवं खुद्दाभवग्गहणं । तं तिधा | ६५७ तदो अंतोमुहुत्तं गंतूण बादरविहत्तं-हेट्ठिल्लए तिभाए सव्वजी णिगोदजीवअपज्जत्तयाणं मरणवाणं जहणिया अपज्जत्तणिवत्ती। जवमज्झं । मज्झिल्लए तिभाए णत्थि आवास | ६५८ तदो अंतोमुहुत्तं गंतूण सुहुम णिगोदजीवअपज्जत्तयाणं णिव्वत्तियाणि । उरिल्ला तिभागे आउअ ठाणाणि आवलि० असंखे०भागबंधो जवमझं समिलामज्झे त्ति मेत्ताणि । ५१३ वुच्चदि । ५०१ | ६५९ तदो अंतोमुत्तं गंतूण बादरणिगोद६४५ तस्सुवरिमसंखेपद्धा । ५०३ जीवअपज्जत्तयाणं णिव्वत्तिट्ठाणाणि ६४६ असंखेपद्धस्सुवरि खुद्दाभवग्गहणं ५०४ | आवलियाए असंखेज्जदिभाग६४७ खुद्दाभवग्गहणस्सुवरि जहणिया मेताणि । ४१४ अपज्जत्तणिवत्ती। ६६० तदो अंतोमुहुत्तं गंतूण सव्वजीवाणं ६४० जहणियाए अपज्जत्तणिव्वत्तीए णिव्वत्तीए अंतरं। ५१५ उवरिमुक्कस्सिया अपज्जत्तणिवत्ती | ६६१ तत्थ इमाणि पढमदाए आवास याणि भवंति। अंतोमुहुत्तिया। ५०४ | ६४९ तं चेव सुहमणिगोदजीवाणं जह- | ६६२ तदो अंतोमहत्तं गंतूण तिण्णं णिया अपज्जत्तणिवत्ती। सरीराणं णिव्वत्तिट्ठाणाणि आवलि६५० उवरिमुक्कस्सिया अपज्जत्तणिव्वत्ती याए असंखेज्जदिभागमेत्ताणि । ५१६ ____ अंतोमहत्तिया। ६६३ ओरालिय-वेउविय-आहारसरीराणं । ६५१ तत्थ इमाणि पढमदाए आवासयाणि । जहाकम विसेसाहियाणि । ५१७ होति। ५०६ / ६६४ एत्थ अप्पाबहुअं-सव्वत्थोवाणि ६५२ तदो जवमज्झं गंतूण सुहमणिगोद ओरालियसरीरस्स णिव्वत्ति- अपज्जत्तयाणं पिल्लेवणट्ठाणाणि ठाणाणि। For Private & Personal Use Only ५०४ ५१८ www.jainelibrary.org Jain Education International
SR No.001813
Book TitleShatkhandagama Pustak 14
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages634
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy