SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ ४४९ २०) परिसट्टाणि सू० सं० सूत्राणि पृ० सं० । सू० सं० सूत्राणि पृ० सं० संखेज्जगुणहाणी असंखेज्जगुण ५५० तस्सेव जहण्णयस्सुक्कस्सपदे हाणी। उक्कस्सओ विस्सासुवचओ ५३८ एवं चदुण्णं सरीराणं । ४४९ । अणंतगुणो। ५३९ भावहाणिपरूवणदाए ओरालिय ५५१ तस्सेव उक्कस्सयस्स जहण्णपदे सरीरस्स जे एयगुणजुत्तवग्गणाए जहण्णओ विस्सासुवचओ दव्वा ते बहुआ अणंतेहि विस्सा अणतगुणो। सुवचएहि उचिदा। ४५० | ५५२ तस्सेव उक्कस्सयस्स उक्कस्सपदे ५४० जे दुगुणजुत्तवग्गणाए दव्वा ते उक्कस्सओ विस्सासुवचओ विसेसहीणा अणंतेहि विस्सासुव अणंतगणो। ४५९ चएहि उवचिदा। ४५० / ५५३ बादरणिगोदवग्गणाए जहण्णियाए ५४१ एवं ति-चदु-पंच-छ-सत्त-अट्ठ चरिमसमयछदुमत्थस्स सव्वजहणियाए णव-दस-संखेज्ज-असंखेज्ज सरीरोगाहणाए वट्टमाणस्स जहण्णओ अणंत-अणंताणतगुणजुत्तवग्गणाए विस्सासुवचओ थोवो। ४६० दव्वा ते विसेसहीणा अणंतेहि ५५४ सुहमणिगोदवग्गणाए उक्कस्सियाए छण्णं जीवणिकायाणं एयबंधणविस्सासुवचएहि उवचिदा । ४५२ बद्धाणं सपिडिदाणं संताणं सव्वक्क५४२ तदो अंगुलस्स असंखेज्जदिभागं स्सियाए सरीरोगाहणाए वद्रमाणस्स गंतूण तेसि छव्विहा हाणी-अणंत उक्कस्सओ विस्सासुवचओ भागहाणी असंखेज्जभागहाणी अणंतगुणो। संखेज्जभागहाणी संखेज्जगुणहाणी | ५५५ एदेसि चेव परूवणट्ठदाए तत्थ असंखेज्जगुणहाणी अणंतगुणहाणी ।४५२ इमाणि तिण्णि अणुयोगद्दाराणि ५४३ एवं चदुण्णं सरीराणं । ४५३ जीवपमाणाणुगमो पदेसपमाणाणुगमो ५४४ ओरालियसरीरस्स जहण्णयस्स अप्पाबहुए त्ति । ४६२ जहण्णपदे जहण्णओ विस्सासुवचओ ५५६ जीवपमाणाणुगमेण पुढविकाइया थोवो। ४५३ जीवा असंखेज्जा। ५४५ तस्सेव जहण्णयस्स उक्कस्सपदे ५५७ आउकाइया जीवा असंखेज्जा। ४६३ उक्कस्सओ विस्सासुवचओ ५५८ तेउक्काइया जीवा असंखेज्जा। ४६३ अणंतगुणो । ५५९ वाउक्काइया जीवा असंखेज्जा । ४६३ ५४६ तस्सेव उक्कस्सयस्स जहण्णपदे ५६० वणप्फदिकाइया जीवा अणंता। ४६३ जहण्णओ विस्सासुवचओ ५६१ तसकाइया जीवा असंखेज्जा। ४६३ अणंतगुणो। ४५४ / ५६२ पदेसपमाणाणुगमेण पुढ विकाइयजीव५४७ तस्सेव उक्कस्सयस्स उक्कस्सपदे पदेसा असखेज्जा। ४६४ उक्कस्सविस्सासुवचओ अणंतगुणो। ४५४ / ५६३ आउक्काइयजीवपदेसा असंखेज्जा ४६४ ५४८ एवं बेउव्विय-आहार-तेजा-कम्मइय- ५६४ ते उक्काइयजीवपदेसा असंखज्जा । ४६४ सरीरस्स। ४५५ । ५६५ वा उक्काइयजीवपदेसा असंखेज्जा ।४६४ ५४९ जहण्णयस्स जहण्णपदे जहण्णओ ५ ६६ वणप्फदिकाइयजीवपदेसा अणंता ।४६४ विस्सासुवचओ अणंतगुणो । ४५५ । ५६७ तसकाइयजीवपदेसा असंखेज्जा । ४६४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001813
Book TitleShatkhandagama Pustak 14
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages634
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy