SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ اس ال ४३ الله ४४ परिसिट्टाणि सू० सं० सूत्राणि पृ० सं० । सू• सं० सूत्राणि पृ० सं० ५१ वे उब्विय-कम्मइयसरीरबंधो। ४३ भवंति-वग्गणा वग्गणदव्वसमुदा५२ वे उब्विय-तेया-कम्मइयसरीरबंधो। ४३ हारो अणंतरोवणिधा परंपरोवणिधा ५३ आहार-आहारसरीरबंधो । अवहारो जवमज्झं पदमीमांसा अप्पा५४ आहार-तेयासरीरबंधो। बहुए त्ति। ५५ आहार-कम्मइयसरीरबंधो। ७० वग्गणा त्ति तत्थ इमाणि वग्गणाए ५६ आहार-तेया-कम्मइयसरीरबंधो । सोलस अणुयोगद्दाराणि- वग्गण५७ तेया-तेयासरीरबंधो। णिक्खेवे वग्गणाणयविभासणदाए ५८ तेया-कम्म इयसरीरबंधो। वग्गणपरूवणा वग्गणणिरूवणा, वग्ग५९ कम्मइय-कम्मइयसरीरबंधो। ४४ णधुवाधुवाणुगमो वग्गणसांतरणिरं६० सो सव्वो सरीरबंधो णाम । ४४ तराणुगमो वग्गणओजजुम्माणुगमो ६१ जो सो सरीरिबंधो णाम सो दुविहो वग्गणखेत्ताणुगमो वग्गणफोसणाणुगमो सादियसरीरिबंधो चेव अणादिय वग्गणकालाणुगमो वग्गणअंतराणुगमो सरीरिबंधो चेव । ४४ वग्गणभावाणुगमो वग्गणउवणयणाणु६२ जो सो सादियसरीरिबंधो णाम सो गमो वग्गणपरिमाणाणुगमो वग्गणभागाजहा सरीरबधो तहा णेदवो। ४५/ भागाणुगमो वग्गणअप्पाबहुए त्ति। ५० ६३ जो अणादियसरीरिबंधो णाम यथा अटण्णं जीवमज्झपदेसाणं अण्णोण्ण- ७१ वग्गणणिक्खेवे त्ति छबिहे वग्गणपदेसबंधो भवदि सो सव्वो अणादिय णिवखेवे- णामवग्गणा ढवणवग्गणा सरीरिबंधो णाम। दव्ववग्गणा खेत्तवग्गणा कालवग्गणा ६४ जो सो थप्पो कम्मबंधो णाम यथा भाववग्गणा चेदि ।। कम्मे त्ति तहा णेदव्वं । | ७२ वग्गणणयविभासणदाए को णओ ६५ जे ते बंधगा णाम तेसिमिमो णिद्देसो- | काओ वग्ग गाओ इच्छदि । णेगम गदि इंदिए काए जोगे वेदे कसाए णाणे | ववहार-संगहा सव्वाओ। ५२ संजमे दसणे लेस्सा भविय सम्मत्त ७३ उजुसुदो वणवग्गणं णेच्छदि । ५३ सणि आहारे चेदि । ४७ ६६ गदियाणवादेण णिरयगदीए णेरइया |७४ सद्दणओ णामवग्गणं भाववग्गणं च बंधा तिरिक्खा बंधा देवा बंधा मणुसा इच्छदि । ५३ बधा वि अस्थि अबंधा वि अत्थि सिद्धा ७५ वग्गणदव्वसमुदाहारे त्ति तत्थ इमाणि अबंधा । एवं खद्दाबंधएक्कारसअणु चोद्दस अणुयोगद्दाराणि -वग्गणपरूवणा योगद्दारं णेयव्वं । वग्गणणिरूवणा वग्गणधुवाधुवाणुगमो ६७ एवं महादंडया यव्वा । वग्गणसांतरणिरंतराणुगमो वग्गण६८ जं तं बर्धाणज्ज णाम तस्स इममणु ओजजुम्माणुगमो वग्गणखेत्ताणुगमो गमणं कस्सामो-वेदणअप्पा पोग्गला, वग्गणफोसणाणुगमो वग्गणकालाणुगमो पोग्गला खंधसमुद्दिट्ठा खंधा वग्गण वग्गणअंतराणुगमो वग्गणभावाणुगमो समुद्दिट्ठा। ४८ वग्गण उवणयणाणुगमो वग्गणपरिमा६९ वग्गणाणमणुगमणट्ठदाए तत्थ इमाणि णाणुगमो वग्गणभागाभागाणुगमो अट्ठ अणुओगद्दाराणि णादव्वाणि वग्गणअप्पाबहुए त्ति । ४६ ४७ ४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001813
Book TitleShatkhandagama Pustak 14
Original Sutra AuthorBhutbali
AuthorHiralal Jain, Fulchandra Jain Shastri, Balchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1994
Total Pages634
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & Karma
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy