SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२३ महाकर्मारिहाऽऽत्मज्ञो, महादेवो महेशिता । । ७ ।। सर्व क्लेशापहः साधुः, सर्वदोषहरो हरः । असंख्येयो प्रमेयात्मा, शमात्मा प्रशमाकरः । ८ ।। सर्व योगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः ! दान्तात्मा दमतीर्थेशो, योगात्मा ज्ञानसर्वगः ।। ६ ।। प्रधानमात्मा प्रकृतिः, परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः ||१०|| प्रणवः प्रणतः प्राणः, प्राणदः प्राणतेश्वरः । प्रमाणं प्रणिधिर्दक्षो, दक्षिणोऽध्वर्युरध्वरः ||११ । । आनन्दो नन्दनो नन्दो, वन्द्योऽनिन्द्योऽभिनन्दनः । कामहा कामदः, काम्यः कामधेनु - ररिञ्जयः । । १२ ।। इति महामुन्यादिशतम् । । ६ । । असंस्कृत सुसंस्कारः, प्राकृतो वैकृतान्तकृत । अन्तकृत्कान्तगुः कान्त - श्चिन्तामणिरभीष्टदः । । १ । । अजितो जितकामारि - रमितोऽमितशासनः । जितक्रोधो जितामित्रो, जितक्लेशो जितान्तकः ।।२ ।। जिनेन्द्रः परमानन्दो, मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः । । ३ । । नाभेयो नाभिजो जातः, सुव्रतो मनुरुत्तमः । अभेद्योऽनत्ययोऽनाश्वा-नधिकोऽधिगुरुः सुधीः । । ४ । । सुमेधा विक्रमी स्वामी, दुराधर्षो निरुत्सुकः । विशिष्टः शिष्टभुक् शिष्टः, प्रत्ययः कामनोऽनघः । । ५ । । क्षमी क्षेमङ्करोऽक्षय्यः, क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो, ध्यानगम्यो निरुत्तरः । । ६ । । सुकृती धातुरिज्यार्हः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्त्र‍ - चतुरास्यश्चतुर्मुखः । ।७। सत्यात्मा सत्यविज्ञान: सत्यवाक्सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः । । ८ । स्थेयान्स्थवीयान्नेदीया न्दवीयान् दूरदर्शनः । Jain Education International जैनधर्म और तांत्रिक साधना For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy