________________
४१८ जैन आचार्यों द्वारा विरचित ता० स्तोत्र नमस्तुभ्य-मलेश्याय, शुक्ललेश्यांशक-स्पृशे । नमो भव्येतराऽवस्था-व्यतीताय विमोक्षिणे।।२६ ।। संज्ञयसंज्ञिद्वयावस्था-व्यतिरिक्ताऽमलात्मने । नमस्ते वीतसंज्ञाय, नमः क्षायिकदृष्टये ।।३०।। अनाहाराय तृप्ताय, नमः परमभाजुले। व्यतीताऽशेषदोषाय, भवाब्धेः पारमीयुषे ।।३१।। अजराय नमस्तुभ्यं, नमस्ते स्तादजन्मने । अमृत्यवे नमस्तुभ्य-मचलायाऽक्षरात्मने । ।३२।। अलमास्तां गुणस्तोत्र-मनन्तास्तावका गुणाः । त्वां नामस्मृतिमात्रेण पर्युपासिसिषामहे ।।३३।। एवं स्तुत्वा जिनं देवं, भक्त्या परमया सुधीः । पठेदष्टोत्तरं नाम्नां, सहस्रं पापशान्तये ।।३४।।
_ (इति प्रस्तावना) प्रसिद्धाऽष्टसहस्रद्ध-लक्षणं त्वां गिरांपतिम् । नाम्नामष्टसहस्रेण, तोष्टुमोऽभीष्टसिद्धये ।।१।। श्रीमान् स्वयम्भूर्वृषभः, शम्भवः शम्भुरात्मभूः । स्वयंप्रभः प्रभुर्भोक्ता, विश्व-भू-रपुनर्भवः ।।२।। विश्वात्मा विश्लोकेशो, विश्वतश्चक्षु-रक्षरः । विश्वविद् विश्वविद्येशो, विश्वयोनि-रनश्वरः ।।३।। विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः ।।४।। विश्वकर्मा जगज्ज्येष्ठो, विश्वमूर्तिर्जिनेश्वरः । विश्वदृग विश्वभूतेशो, विश्वज्योति--रनीश्वरः ।।५।। जिनो जिष्णु-रमेयात्मा, विश्वरीशो जगत्पतिः । अनन्तजि-दचिन्त्यात्मा, भव्यबन्धु-रबन्धनः ।।६।। युगादिपुरुषो ब्रह्म, पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः, परमेष्ठी सनातनः ।।७।। स्वयंज्योति-रजोऽजन्मा, ब्रह्मयोनि-रयोनिजः । मोहारिविजयी जेता, धर्मचक्री दयाध्वजः ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,