________________
३९३
जैन धर्म और तांत्रिक साधना 'तव० इत्याद्यां लिखेद् गाथां स्वाहा'न्तां शिवगामिनीम् । ७३ ।। "तवनियमसंयमरहो पंचनमोक्कारसारहिनिउत्तो। नाणतुरंगमजुत्तो नेइ पुरं परमनिव्वाणं स्वाहा' | ७४ ।। 'ॐ'प्राग् 'धणु' द्वयं तस्मा 'न्महाधणु महाधणु। स्वाहा' इतीमां धनुर्विद्यामष्टमे वलये लिखेत् । ७५ ।। कायोत्सर्गे उपोष्यै नां श्रीवीरप्रतिमा गतः । अष्टोत्तरं सहस्रं प्राग् जपेत् सिद्धा मुनेरसौ। ७६ । । स्मृत्वैतां पथि धूल्यन्तरालिख्य सशरं धनुः । आक्रम्य वामपादेन मौनी गच्छेन्न दस्यवः । ७७।। युद्धकाले जिनं वीरं संपूज्याष्टशतः स्मृतेः । प्राग्वद् धनुः क्रियां कृत्वा युद्धे गच्छेन्न शस्त्रभीः । ७८ ।। परेषां सम्मुखीभूतां धनुर्विद्या महो मयीम् । इन्द्रचापसहक्कान्तिं ध्यायेन्मन्त्रं पठेदमुम् । ७६ ।। तद्ध्यानावेशतो वैरिसेना पराङ्मुखी तथा। सैन्यद्वयं प्रतीपं चेद् ध्यायते सैन्यसंधिदा।।८।। वलयाष्ट बहिर्दिक्षु . पद्मं षोडशपत्रकम् । प्रतिपत्रं विलिख्यन्ते 'अं' आद्याः षोडशस्वराः ।।१।। अदिव्यष्टस्वराग्रे तत् प्रत्येकं 'हूँ' इहाक्षरम् । षोडशस्वरसंबद्धं 'हूँ हाँ हूिँ ही मुखं लिखेत् ।।८२।। एतदूर्ध्वं वयष्ट्यदलं पद्यं तु प्रतिपत्रकम् । षोडश विद्या लेख्या या मन्त्रबीजयुता तथा ।।८३।। १. ॐ याँ रोहिण्यै अँ नमः । २. 'ॐ राँ प्रज्ञप्त्यै आँ नमः । ३. 'ॐ लाँ वजशृङ्खलायै इँ नमः ।' ४. 'ॐ वाँ वज्राङ्कुश्यै ई नमः। ५. 'ॐ शाँ अप्रतिचक्रायै ॐ नमः।' ६. ॐ षाँ पुरुषदत्तायै ॐ नमः। ७. 'ॐ साँ काल्यै ऊँ नमः। ८. 'ॐ हाँ महाकाल्यै ऊँ नमः । ६. 'ॐ यूँ गौर्यै लँ नमः ।' .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org