SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३९० जैन आचार्यों द्वारा विरचित ता० स्तोत्र सर्वमेतत् परिक्षिप्य स्त्रियं प्रागुक्तमृत्स्नया। विलिप्य मन्त्रपुजैस्तु शेषकुम्भाम्भसां भरैः । ।३१।। संस्नप्य स्वगृहं प्राग्वद् नयेद् वल्ल्यादिकं तदा। शेषे च देयमेतस्यै सप्तरात्रमयं क्रमः ।।३२ ।। सप्रमेऽहि जिनं सङ्घ सम्पूज्य लब्धशेषिका । सौभाग्यादि सा स्यादेवं ग्रहग्रहे शिशोः ।।३३।। अत्र कूटाक्षराः सर्वे सस्वरा अष्टवर्गतः । ते स्युर्वृद्धनमस्कारचक्रे अ(तद)ष्टारक्रमात् ।।३४।। "ॐ नमः" पूर्वं 'थंभेइ०' इति गाथाचतुर्थके। वलये योजनशतं यावत् स्तम्भक्रिया भवेत्।।३५ ।। "ॐ नमो थंभेइ जलं जलणं चिंतियमित्तोवि पंचनवकारो। अरि-मारि-चोर-राउलघोरुवसग्गं पणासेइ"।।३६ ।। अत्र विधि:शिलापट्टेऽथ भूर्जे वा फलके क्षीरवृक्षजे । कुं-गो-गोमय-गोक्षीरैर्जात्यादिलेखनीकरः । ।३७ ।। पद्ममष्टदलमध्ये 'ह' पिण्डं तस्य चान्तरा। गर्भवत्याः स्त्रियो नाम प्रतिपत्रं 'ह' पिण्डकम् ।।३८ ।। पदमस्य बहिर्वलये गाथा 'थंभेइ०' अग्रतः । अमुकस्या स्त्रियो गर्भ स्तभ्नामीति लिखेदथ।।३६ ।। बहिर्भूमण्डलं दिक्षु 'ह' पिण्डाष्टकमालिखेत् । शिलापट्टादि संपुट्य धनं बद्ध्वा शुचि क्षितौ ।।४०।। त्रिसन्ध्यमष्टधाऽभ्यर्च्य जपेत् साष्टसहस्रकम् । यावद् वर्षार्धवर्ष वा गर्भस्तम्भोऽथवा विधिः ।।४१।। एतद् भूर्यादिकं सिक्त्थकेनावेष्ट्य धृताम्बरा। अर्च्यते पूर्ववत् स्तम्भस्तत्र कार्ये समर्थ्यते ।।४२ ।। तत् समुद्धृत्य दुग्धेनाथवा गन्धाम्बुना स्मरन्। मन्त्रं प्रक्षालयेदेवं प्रसूते सा सुतं सुखम् ।।४३।। अग्रि स्तम्भे अष्टपत्रपद्ममध्ये दलान्तरा। 'ग पिण्डं बहिर्वलये गाथा सृष्ट्या विलिख्यते।।४४।। भूमण्लाष्टदिग्भागे 'ग' पिण्डं पूर्ववर्दै विधिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy