SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३८५ - जैन धर्म और तांत्रिक साधना 'अरिहंत-सिद्ध' शब्दाज्जपन् विद्यां षडक्षरीम्। शतत्रयेण लभते चतुर्थतपसः फलम् ।।४०।। 'अरिहंत' चतुर्वर्णं जपन् ध्यानी चतुःशतीम् । लभते दृष्टजैनात्मा चतुर्थतपसः फलम् ।।४१।। 'अ'वर्ण तु सहस्रार्ध (५००) नाभ्यब्जे कुण्डलीतनुम् । ध्यायन्नात्मानमाप्नोति चतुर्थतपसः फलम् ।।४२।। गुरुपञ्चकनामाद्य मे कै क मक्षरं तथा । नाभौ मूनि मुखे कण्ठे हृदि स्मर क्रमान्मुने! ||४३ ।। ‘अवर्णं नाभिपद्मान्ते 'सि'वर्णं तु शिरोऽम्बुजे । 'सा' मुखाम्बुजे 'आ' कण्ठे 'उ'कारं हृदये स्मर ।।४४।। मन्त्राधीशः पूज्यैरुक्तोऽसौ किन्तु देहरक्षायै। शीर्ष-मुख-कण्ठ-हृत्-पदक्रमेण असिआउसा स्याप्याः । ४५।। प्रणवः पञ्चशून्यान्यग्रे 'असिआउसा नमः । अस्याभ्यासादसौ सिद्धिं प्रयाति गतबन्धानः ।।४६ ।। शाम्यन्ति जन्तवः क्षुद्रा व्यन्तरा ध्यानधातिनः। तद् वक्ष्येऽष्टदिकपत्रे गर्भे सूर्यमहः स्वकम् ।।४७।। 'ॐ नमो अरिहंताणं' क्रंमात् पूर्वादिपत्रगम्। प्रत्याशमेकमेकाहः एकादशशतीं जपेत् ।।४८ ।। ध्यानान्तरायाः शाम्यन्ति मन्त्रस्यास्य "प्रभावतः । कार्ये सप्रणवो ध्येयः सिद्धये प्रणवं विना ।।४६ ।। यदिवाऽष्टदले पद्म गर्भे स्यात् प्रथमं पदम्। दिक्षु (४) सिद्धादिचतुष्कं विदिक्ष्वन्यचतुष्ककम् ।।५०।। एतां नवपदी विद्यां प्रणवादि विना स्मरेत् । 'नमो अरिहंताणं' यदिवाऽन्तश्चतुर्दले ।।५१ । । सिद्धादिकचतुष्कं च दिग्दलेषु मुनीन्दुभिः । अपराजितमन्त्रोऽयं मुक्तपापक्षयकरः ।।५२।। हृदि वा 'नमो सिद्धाणं' अन्तर्दलचतुः क्रमात् । पञ्चवर्णमयो मन्त्रो ध्यातः कर्मक्षयङ्करः । ।५३ ।। 'श्रीमदृषभादि-वर्धमानान्तेभ्यो नमः' मयः । मन्त्रः स्मृतः सर्वसिद्धिकराऽत्र तीर्थशब्दतः । ।५४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy