SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ ३१३ जैनधर्म और तांत्रिक साधना आधाराख्यं स्वाधिष्ठान मणिपूर्णमहनाहतम् । विशुद्धि-ललना-ऽऽज्ञा-ब्रह्म-सुषुम्णाख्यया नव अम्बुधि-रस-दश-सूर्याः षोड़श-विशंति-गुणास्तु-षोडशकम् । दशशतदलमथ वाऽन्त्यं (वाच्यं?) षट्कोणं मनसाऽक्षपदम् ।। दलसंख्या इह साद्या ह-क्षान्ता मातृकाक्षरों: पट्सु। चक्रेषु व्यस्तमिता देहमिदं भारतीयन्त्रम् ।। आधराद्या विशुद्ध्यन्ताः पञ्चाङ्गस्तालुशक्तिभृत् (तः?)। आज्ञा भ्रूमध्यतो भाले मनो ब्रह्माणि चन्द्रमाः ।। रक्तारुणं सितं पीतं सितं रक्तत्रयं सितम् । चक्रं वर्णा इतः प्राग्वदादौ पत्राणि पञ्चसु ।। चतुष्टये क्रमात् सूर्याः त्रि-षट्-व्यष्टदलावली। तदन्तर्नवबीजानि त्रिष्वादौ त्रिपुराऽथवा।। नवचक्रान्तः क्रमशो बाग्भवमुख्यानि मन्त्रबीजानि। तत्राद्ये रविरोचिषि त्रिकोणर्केन्दुनाडीभ्याम् ।। भागबीजमेदूर्ध्वं कुण्डलिनीतन्तु मात्रमभ्रकलम् । वाग्भववीजं ध्यातं सरस्वतीसिद्धिः ।। अरुणमिदं वहिपुरं ध्यातं मात्रां विनाऽपि वश्यकृते। किन्तु समात्रं यद्वा मायान्तः कामबीजमध्ये वा ध्यातं सा (स्वा) धिष्ठाने षट्कोणे ह्रीं स्मरबीजभू (यु) तमि ईकाराङ्कुशताणितशिरोऽम्बरसीक (निकल?) मिह वश्यम् ।। जैन और हिन्दू तन्त्र में षट्चक्रों की तुलनात्मक तालिकायें अग्रिम पृष्ठो पर दी जा रही हैं। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy