SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४८ जैनधर्म और तान्त्रिक साधना सहस्रलक्षकोटि वन्दित पादारविन्दाय सर्वगताय ।।६।। ॐ नमोऽर्हते सर्वसमर्थाय सर्वप्रदाय सर्वहिताय सर्वाधिनाथाय कस्मैचन क्षेत्राय पात्राय तीर्थाय पावनाय पवित्राय अनुत्तराय उत्तराय योगाचार्याय संप्रक्षालनाय प्रचराय आग्रेयाय वाचस्पतये माड.गल्याय सर्वातमनीनाय सर्वात्मनीनाय सर्वार्थाय अमृताय सदोदिताय ब्रह्मचारिणे तायिनि दक्षिणीयाय निर्विकाराय वज्रर्षभनाराचमूर्तये तत्वदर्शिने पारदर्शिने परमदर्शिने निरुपमज्ञानवलवीर्यतेजःशक्त्यैश्वर्यमयाय आदिपुरुषाय आदिपरमेष्ठिने आदिमहेशाय महात्योतिःस (स्त) त्त्वाय महार्चिधनेश्वराय महामोहसंहारिणे महासत्त्वाय महाज्ञामहेन्द्राय महालयाय महाशान्ताय महायोगीन्द्राय आयोगिने महामहीय से महाहंसाय हंसराजाय महासिद्धाय शिवमचलमरुजमनन्तमक्षयमव्याबाधमपुनरावृत्ति महानन्दं महोदयं सर्वदुःखक्षयं कैवल्यं अमृतं निर्वाणमक्षरं परब्रह्म निःश्रेयसमपुनर्भवं सिद्धिगतिनामधेयं स्थानं संप्राप्तवते चराचरं अवते नमोऽस्तु श्रीमहावीराय त्रिजगत्स्वामिने श्रीवर्धमानाय 11901 ॐ नमोऽर्हते केवलिने परमयोगिने (भक्ति र्गयोगिने) विशालशासनाय सर्वलब्धि सम्पन्नाय निर्विकल्पाय कल्पनातीताय कलाकलापकलिताय विस्फुरदुरुशुक्लध्यानाग्निनिर्दग्धकर्मबीजाय प्राप्तानन्तचतुष्टयाय सौम्याय शान्ताय मड.लवरदाय अष्टादशदोपरहिताय संसृतविश्वसमीहिताय स्वाहा ॐ हीं श्रीं अहँ नमः ||११|| लोकोत्तमो निष्प्रतिमस्त्वमेव, त्वं शाश्वतं मङ्गलमप्यधीश! | त्वामेकमर्हन्! शरणं प्रपद्ये, सिद्धर्षिसद्धर्ममयस्त्वमेव ।।१।। त्वं मे माता पिता नेता, देवो धर्मो गुरुः परः । प्राणाः स्वर्गोऽपवर्गश्र, सत्त्वं तत्त्वं गतिर्मतिः ।।२।। जिनो दाता जिनो भोक्ता, जिनः सर्वमिद्र जगत् । जिनो जयति सर्वत्र, यो जिनः सोऽहमेव च ।।३।। यत्किश्चित् कुर्महे देव!, सदा सुकृतदुष्कृतम्। तन्मे निजपदस्थस्य, हुं क्षः क्षपय त्वं जिन! ।।४।। गुह्यातिगुह्यगोप्ता त्वं, गृहाणास्मत्कुतं जपम् । सिद्धिः श्रयति मां येन, त्वत्प्रसादात्त्वयि स्थितम् ।।५।। इति श्रीवर्धमानजिननाममन्त्रस्तोत्रम् । प्रतिष्ठायां शान्तिकविधौ पठितं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy