________________
(२८) अङ्गन्यास
तत्सिद्ध्यर्थम्-अ सि आ उ सा । 'अ' वर्णे नाभिकमले, सि मस्तककमले,
आ कण्ठकञ्जे, उ हृदये, सा मुखकमले । वा-अ नाभौ, सि शिरसि, आ कण्ठे, उ हृदये, सा मुखे ।
(२६) ॐ कारादि की ध्यानप्रक्रिया
९५
अत्र ॐ नमः सिद्धेभ्यः । ॐकारः, ह्रींकारः, आकारः, अहूँ इत्यादिकमुक्तं तत् क्व स्मरणीयम्? तदेव (कथमपि ) -
'नेत्रद्वन्द्वे श्रवणयुगले नासिकाग्रे ललाटे,
वक्त्रे नाभौ शिरसि हृदये तालुनि भ्रूयुगान्ते ।
ध्यानस्थानान्यमलमतिभिः कीर्तितान्यत्र देहे,
(३०) ज्वरोत्तारणमन्त्र
मंत्र साधना और जैनधर्म
तेष्वेकस्मिन् नियतविषये चित्तमालम्बनीयम् ।। (इति प्रथमेन प्रकारेण ध्यानविषयं गतम् । ।)
(३१) पञ्चचत्वारिंशदक्षराविद्या
'ॐ ह्रीँ नमो लोए सव्वसाहूणं इत्यादि प्रतिलोमतः । पञ्चभिस्तेज आद्यैश्च मायाग्रेसरपूर्वकैः । ।
पटीग्रन्थिं परिजप्य, दत्त्वाच्छाद्य नरोपरि ।
तेन ज्वरं चोत्तरति, नूतनवस्त्रे परं मतम् ।।
इस विधि के द्वारा इस मन्त्र से ज्वर उतर जाता है।
Jain Education International
'ॐ ह्रीं नमो अरिहंताणं, ॐ ह्रीं नमो सिद्धाणं, ॐ ह्रीं नमो आयरियाणं, ॐ ह्रीं नमो उवज्झायाणं, ॐ ह्रीं नमो लोए सव्वसाहूणं ।'
एषा पञ्चचत्वारिंशदक्षरा विद्या । यथा न श्रूयते तथा स्मर्तव्या । दुष्ट चौरादिसङ्कटमहापत्तिस्थाने शान्त्यै, जलवृष्टये चोपांशु भण्यते ।
For Private & Personal Use Only
www.jainelibrary.org