SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ९४ जैनधर्म और तान्त्रिक साधना 'ॐ नमो अरिहंताणं' इति वर्णानपि क्रमात् । एकशः प्रतिपत्रं तु, तस्मिन्नेव निवेशयेत्।। अकारादि- ‘स्वर्णगौरी स्वरोद्भूतां, केशराली ततः स्मरेत् । कर्णिकां च सुधाबीजं, व्रजन्तु भुवि भूषिताम् ।। (२६) 'ह्रीं' इस मन्त्र की ध्यानप्रक्रिया 'प्रोद्यत्संपूर्णचन्द्राभं, चन्द्रबिम्बाच्छनैः शनैः । समागच्छत्सुधाबीजं, मायावर्णं तु चिन्तयेत् ।। विस्फुरन्तमतिस्फीतं, प्रभामण्डलमध्यगम्। संचरन्तं मुखाम्भोजे, तिष्ठन्तं कर्णिकोपरि। भ्रमन्तं प्रतिपत्रेषु, चरन्तं वियति क्षणे। छेदयन्तं मनोध्वान्तं, स्रवन्तममृताम्बुभिः ।। व्रजन्तं तालुरन्ध्रेण, स्फुरन्तं भ्रूलतान्तरे। ज्योतिर्मयभिवाचिन्त्यप्रभावं चिन्तयेन्मुनिः।। उपर्युक्तमन्त्रद्वय का फल 'ॐ नमो अरिहंताणं' इमेऽष्टौ वर्णाः, 'ही इमं महामन्त्रं स्मरन् योगी विषनाशं प्राप्नोति। जपन् सन् सर्वशास्रपारगो भवति । निरन्तराभ्यासात् षड्भिर्मासैर्मुखमध्याद्धूमवतिं पश्यति । ततः संवत्सरेण मुखान्महाज्वालां निःसरन्तीं पश्यति । ततः सर्वज्ञमुखं पश्यति । ततः सर्वज्ञ प्रत्यक्षं पश्यति।। उपर्युक्त मन्त्रद्वय के सिद्ध होने पर योगी में विषनाश करने की शक्ति उत्पन्न हो जाती है। इसके जप से वह सर्वशास्त्रों में पारंगत हो जाता है। एक वर्ष तक जप करने से सर्वज्ञ का प्रत्यक्ष होता है। 'ॐ ॐ ॐ ॐ ॐ ॐ ॐ इति सप्तबीजमन्त्रं ध्यायन् सप्तझैः प्राप्नुते । यथा पुरा तथापि नो जाप्यमिदमधुना मूलमेकं वेदमध्यं (?) वेष्टनत्रिकसंयुतं तस्य नीचैर्माया त्रिः चेकारबिन्दुसंयुता नवाक्षरमिदं बीजमनाहतं समाज्ञातम्। एतस्य ध्यानेन सिद्धचक्रं मुक्तिस्थितमपि परं ब्रह्म त (य) दगम्यमवाच्यमचिन्त्यं तदपि ध्येयविषयं भवति। तदुक्तं जाप्यं यथारुचितो नानाविधमपि तदेव, सदृशत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy