SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९० णमो लोए सव्वसाहूणं हीं फट् स्वाहा ।। फलम्- ‘इत्येषोऽनादिसिद्धोऽयं मन्त्रः स्याच्चित्तचित्रकृत् । इत्येषा पञ्चाग्ङ्गी विद्या, ध्याता कर्मक्षयं कुरुते । ।' इसकी साधना से कर्मक्षय होकर मोक्ष की प्राप्ति होती है । (१०) परमेष्ठिबीजमन्त्र जैनधर्म और तान्त्रिक साधना पढमक्ख (२) णिप्पणो (ण्णो ) ॐकारो पंचमरमेट्ठी ।।' 'अकः सेदी: ( ) इति जैनेन्द्रसूत्रेण अ + अ इत्यस्य दीर्घः । आ+आ पुनरपि दीर्घः' । 'उ' तस्य पररूपगुणे कृते ओमिति जाते पुनरपि 'मोर्ध्वचन्द्रः ( ) इति सूत्रेणानुस्वारे सति सिद्धपञ्चाङ्गमन्त्रं निष्पद्यते । (११) षोडशाक्षरीविद्या 'ॐ' । तत् कथमिति चेत् 'अरिहंता असरीरा, आयरिया तह उवज्झाया मुणिणो । 'अर्हत् सिद्धाचार्योपाध्याय - सर्वसाधुभ्यो नमः ।।' माहात्म्यम्-‘स्मर मन्त्रपदोद्भूतां महाविद्यां जगन्नुताम् ।।' फलम् गुरुपञ्चकनामोत्थषोडशाक्षरराजिताम् ।।' 'अस्याः शतद्वयं ध्यानी, जपन्नेकाग्रमानसः । अनिच्छन्नप्यवाप्नोति, चतुर्थतपसः फलम् ।। इसके २०० बार जप करने से उपवास का फल मिलता है । (१२) सप्तदशाक्षरीविद्या Jain Education International फलम्- इसकी साधना से व्यक्ति वाग्मी होता हैं । ॐ ह्रीं अर्हत्-सिद्धाचार्योपाध्याय - साधुभ्यो ह्रीं नमः ।। 'अनया वागवादकत्वं समाप्नोति च मानवः ।।' For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy