SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ८९ (२) 'ॐ णमो अरिहंताणं श्रीमद्वृषभादिवर्धमानान्तेभ्यो नमः ।।' (३) 'श्रीमद्वृषभादिवर्धमानान्तेभ्यो नमः ।।' ६) विविधपिशाचीविद्या (१) ॐ णमो अरिहंताणं ॐ ।' इति कर्णपिशाची । (२) ॐ णमो आयरियाणं ।' इति शकुनपिशाची । (३) ॐ णमो सिद्धाणं ।' इति सर्वकर्मपिशाची । फलम्— 'इति भेदोऽङ्गपठनोद्युक्तमानसो (सश्च) मुनेः । सिद्धान्तविषयिज्ञानं जायते गणितादिषु ।। मंत्र साधना और जैनधर्म इस विद्या की साधना से गणित आदि सैद्धान्तिक विषयों का ज्ञान प्राप्त होता है । (७) अङ्गन्यास 'ॐ णमो अरिहंताणं'- शिरोरक्षा । ॐ णमो सिद्धाणं - मुखरक्षा | 'ॐ णमो आयरियाणं- दक्षिणहस्तरक्षा । ॐ णमो उवज्झायाणं' - वामहस्तरक्षा । 'ॐ णमो लोए सव्वसाहूणं' इति कवचम् ।। फलम्— 'एषः फञ्चनमस्कारः, सर्वपापक्षयङ्करः । मङ्गलानां च सर्वेषां प्रथमं मङ्गकलं मतः ।।' यह रक्षामन्त्र है। इससे साधना निर्विघ्न सम्पन्न होती है । (८) वज्रपञ्जरम 'ॐ' हृदि । 'ह्रीं' मुखे । 'णमो' नाभौ । 'अरि' वामे । 'हंता' वामे । 'णं' शिरसि । 'ॐ' दक्षिणे बाहौ । 'ह्रीं' वामे बाहौ । णमो कवचम् | सिद्धाणं' अस्त्राय फट् स्वाहा । यह भी रक्षामन्त्र है । विपरीतकार्य में अङ्गन्यास और शोभनकार्य में वज्रपञ्जर का स्मरण करके आत्मा की रक्षा करनी चाहिए। (६) अपराजिताविद्या 'ॐ णमो अरिहंताणं, णमो सिद्धाणं, णमो आयरियाणं, णमो उवज्झायाणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001796
Book TitleJain Dharma aur Tantrik Sadhna
Original Sutra AuthorN/A
AuthorSagarmal Jain
PublisherParshwanath Vidyapith
Publication Year1997
Total Pages496
LanguageHindi
ClassificationBook_Devnagari, Religion, & Occult
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy