________________
विष्णुपुराय भने मनुस्मृतिमां पशु ८, १४, १५, याने ० )) સક્રાંતિના દિવસે તેમન, સ્રીસેવન અને માંસ વગેરેને ત્યાગ ઉપદેશ્ય છે તેમજ બ્રહ્મચારી રહેવા સુચવ્યું છે.
ब्रह्मचर्यक्रिया स्नाना - दित्यागः पौषधवतम् ॥ ८५ ॥ वृत्ति-तस्यां चतुर्थादिकं तपः वगेरे
-- .. ઉંમચદ્રસૂરિષ્કૃત વેપનુ ચૈઞા પ્ર૦ ૩, મ્લેક ८५ ५. १८३ ) (आ.) चाउदसमुदिपून्निमासीसु पडिपुण्णं पोसह - ( भगवती सूत्र, श० ; सेन प्रश्न, पृ. ४४; वी२० वर्ष १५, २०१७, ५. २७८ )
(इ) पत्रेसु पोसहाइ बंभ अणारंभ तबविसेसाई । आसो य चित्त अट्ठाद्दिय य पमुहेसु विसेसेणं ॥ पूर्वोक्तानुष्ठा
नपरो मासचतुष्टयं यावत् पौषधप्रतिमां करोति । ( आचारमय समाचारी पृ० ३ )
(ई) चतुष्पव्यै कृतसम्पूर्णचतुविधपौषधः,
( उ ) प्रतिमाधरः श्रावकः श्राविका वा चतुर्थीप्रतिमातः आरभ्य चतुष्पāपौषधं करोति, तदा मुख्यवृत्त्या पाक्षिक पूर्णिमयोश्चतुर्विधाहार षष्ठ एव कृतो युज्यते । (प्रश्न. ४२) प्रवचनसारोद्धारादिग्रन्थे श्राद्धचतुर्थप्रतिमायां चतुष्पवदिने परिपूर्णश्चतुष्प्रकार पौषधः कथितोऽस्ति । ( सेनप्रश्न उल्लास ४ प्र०४८ )
(ऊ) मोतुण चउपवीं ।
Jain Education International
( उत्सूत्रोद्घाटनकुलक)
For Private & Personal Use Only
www.jainelibrary.org