SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ આ. રામચદ્રસૂરિજી સપક્ષ સ્થાપન वृद्धे - मासादौ वृद्धे सति तदीयः प्रथमोऽवयवः, सूर्योदयद्वययस्पर्शिनी तिथिर्वृद्धेत्युच्यते, तत्राचसूर्योदयावच्छिन्ना तिथिः प्रथमोऽवयवो द्वितीयोदयावच्छिन्ना च द्वितीयोऽवयवः भण्यते, यदा चैकस्यां संक्रान्तौ मासद्वयस्योदयः स्याद् तदा मासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते, परस्तु द्वितीय इति, एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादि संज्ञा स्यात्, तत्र प्रथमातिथिर्मासो वा निजकनामकार्येषु - आषाढा दिमासेषु प्रतिपदादितिथिषु चेदं कर्त्तव्यादिरूपेण स्वस्वनामांकितकृत्येषु नपुंसक इव नपुंसको बोध्यः, यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तन्नामाङ्कि वृद्धे-मासादौ वृद्धे सति तदीयः प्रथमोऽवयवः, सूर्योदयद्वयस्पर्शिनी तिथिवृद्धेत्युच्यते, तत्राद्यसूर्योदयावच्छिन्ना तिथिः प्रथमोऽवयवो द्वितीयोदयावच्छिन्ना च द्वितीयोऽवयवो भण्यते, यदा चैकस्यां संक्रान्तौ मासद्वयस्योदयः स्यातदा मासवृद्धिरुच्यते, तत्र प्रथममासोदयावच्छिन्ना संक्रान्तिरेव प्रथमोऽवयवो भण्यते परस्तु द्वितीय इति, 9 एवं च सति तिथिमासयोराद्ययोरंशयोः प्रथमतिथ्यादिसंज्ञा स्यात्, तत्र प्रथमा तिथिर्मासो वा निजकनामकार्येषुआषाढादिमासेषु प्रतिपदादितिथिषु चेदं कर्त्तव्यादिरूपेण स्वस्वनामाङ्कितकृत्येषु नपुंसक इव नपुंसको बोध्यः, यथा हि नपुंसकः स्वापत्योत्पत्तिमधिकृत्यासमर्थस्तथा तत्तन्नामाङ्कितकृत्येवेव प्रथमा तिथिः प्रथमो मासो वा न समर्थः, न पुनः सर्वेष्वपि कार्येषु, न हि Jain Education International ૯૯ વૃદ્ધિવખતે' એટલે માસ વગેરેની वृद्धि होय त्यारे तेन। 'पढेते। व्यवयव' मे सूर्येध्यने स्पर्शवावाजी तिथि पधी शुभ म्वाय छे. तेभां पडेला सूर्योध्यવાળી તિથિ પહેલા અવયવ (કહેવાય) અને બીજા ઉઠ્ઠયવાળી તિથિ બીજે અવયવ કહેવાય છે. વળી જ્યારે એક सान्तिमां मे भासना हिय हाय त्यारे માસની વૃદ્ધિ કહેવાય છે. તેમાં પહેલા માસના ઉદયવાળી સત્ક્રાન્તિજ પહેલા અવયવ કહેવાય છે, અને બીજો ઉદ્દય) તે श्रीले (अवयव) वाय छे. मे प्रमाणे. એમ હેાવાથી પહેલી તિથિ मने અશની પહેલી તિથિ વિગેરે સન્ના થાય તેમાં પહેલી તિથિ અથવા મહીના પાતાના નામથી કરવાના-આષાઢ આદિ માસ અને પડવા આદિ તિથિઓમાં આ કરવું इत्यादि ३ये यात पोताना नाभवाला કાર્યામાં નપુ સકની માફક નપું સક भगवो. માસના જેવી રીતે નપુંસક પેાતાના સંતાननी उत्पत्तिनी अपेक्षा समर्थ होय, तेवी रीते ते ते ( भास - तिथिना ) नाभथी असता अयमन पडेसी तिथि કે પહેલે। માસ સમર્થ નથી પણ व्यधाय अयभां (समर्थ) नथी (मेभ नं. For Private & Personal Use Only www.jainelibrary.org
SR No.001760
Book TitleParvatithi Nirnay
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherJain Dharm Prabhavaka Samaj Ahmedabad
Publication Year1945
Total Pages524
LanguageGujarati, Sanskrit, Prakrit
ClassificationBook_Gujarati, Tithi, Religion, & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy