SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ પર્વવ્યપદેશ મંતવ્ય. ૪૮ આ ગાથાના પૂર્વાદ્ધની વૃત્તિમાં ગ્રંથકારશ્રીએ ફરમાવ્યું છે કે – ११"तिहिवाए तिथिपाते-तिथिक्षये पूर्वैव तिथिह्या, अधिकायां च वृद्धौ चोत्तरैव ग्राह्या-उपादेयेत्यर्थः, यदुक्तं-"क्षये पूर्वा तिथिह्या, वृद्धौ ग्राह्या तथोत्तरा । श्रीमद्वीरस्य निर्वाणं, ज्ञेयं लोकानुसारतः ॥” एतच्चावयोरपि सम्मतमेव । પાઠ ૧૧ પાઠ ૧૧ તિથિને પાત એટલે તિથિને ક્ષય “तिहिवाए' तिथिपाते-तिथिक्षये होय त्या पूनी तिथि प्रह पर्वैव तिथियाह्या, अधिकायां च-वृद्धौ वी. मन मषितामा मले वृद्धिमा चोत्तरैव ग्राह्या, उपादेयेत्यर्थः, यदुक्तं - हत्त२१ अलण १२वी. माराध्य५२ "क्षये पूर्वा तिथिर्णाह्या, वृद्धौ ग्राह्या वी. सम म छरे भोट यु छ - तथोत्तरा। श्रीमद्वीरस्य निर्वाणं, ज्ञेयं (तिथि) क्षय होयत्यानी लोकानुसारतः॥१॥” पतच्चावयोरपि तिथि (पतिथिपणे) अहण २वी. सम्मतमेव ॥ અને પર્વતિથિની વૃદ્ધિ હોય ત્યારે તે [अथैवमङ्गीकृत्यापि कश्चिद् ઉત્તર તિથિને જ (પર્વતિથિપણે) ગ્રહણ કરવી; અને શ્રી વીરભગવાનનું નિર્વાણ भ्रान्त्या खमतिमान्याचाष्टम्यादितिथि તે લેકને અનુસરે જાણવું (૧)” क्षये सप्तम्यादिरूपा प्राचीना तिथिः આ તો આપણે બંનેને સમ્મતજ છે. चतुर्दशीक्षये चोत्तरा पञ्चदशी ग्राह्येत्ये- [व २ प्रमाणे २ २ वरूपमर्धजरतीयन्यायमनसरति तमेवा. उशन ५६५ 3 श्रमथी धिकृत्योत्तरार्द्धमाह-'हीनमपि' (क्षीण પિતાની બુદ્ધિમન્દતાથી અષ્ટમી આદિ (પ) તિથિના ક્ષયે તે मपि पाक्षिक-चतुर्दशीलक्षणं पूर्णिमायां सातभविगेरे पसानी तिथिमान प्रमाणं न कार्य, तत्र तद्भोगगन्धस्या- (આઠમ વિગેરે પર્વ તિથિપણે લે) प्यसंभवात् , किन्तु त्रयोदश्यामेवे- सन योऽशनाक्षयनी मते उत्तर त्यर्थः, दृष्टान्तनिबद्धा युक्तयश्चात्र पुरो मेवी पूनम रे सभमवक्ष्यन्ते इति। नन्वौदयिकतिथिस्वीका- જરતીય ન્યાયને અનુસરે છે, रान्यतिथितिरस्कारप्रवणयोरावयोः कथं तवान माशायने उत्तराय 38 छत्रयोदश्या अपि चतुर्दशीत्वेन स्वीकारो (क्षी मेवी ) ક્ષીણું એવી પણ પખી (ચૌयुक्त हात चत् । सत्य, तत्रजयादशाति- शन पूनमे प्रमाणन २वी त्यां व्यपदेशस्याप्यसंभवात् , किन्तु प्रायश्चिः (नभन हिवसे) ते (यश) न तादिविधौ चतुर्दश्येवेति व्यपदिश्यमा- मोशनी धना ५९॥ ससस नत्वात् , यदुक्तं હેવાથી પરંતુ તેરસને દિવસે જ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001760
Book TitleParvatithi Nirnay
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherJain Dharm Prabhavaka Samaj Ahmedabad
Publication Year1945
Total Pages524
LanguageGujarati, Sanskrit, Prakrit
ClassificationBook_Gujarati, Tithi, Religion, & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy