SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ આ. રામચંદ્રસૂરિજી સ્વપક્ષ સ્થાપન ssरोप्याऽऽराध्यते तस्यां तद्भोगगंधाभावेऽपि तत्त्वेन स्वीक्रियमाणत्त्वात्, आरोपस्तु मिथ्याज्ञानं, यदुक्तं प्रमाणनयतत्त्वालोकालङ्कारे श्रीदेवाचार्यपादैः - " अतस्मिंस्तदध्यव२३ साय: समारोपो, यथा शुक्तिकायामिदं रजत "मिति । किंच - क्षीणपाक्षिकानुष्ठानं पौर्णमास्यामनुष्ठीयमानं किं पञ्चदश्यनुष्ठानं पाक्षिकानुष्ठानं वा व्यपदिश्यते ? आद्ये पाक्षिकानुष्ठानविलोपापत्तिः, द्वितीये स्पष्टमेव मृषाभाषणं पञ्चदश्या एव चतुर्दशीत्वेन व्यपदिश्यमानत्वात् । न च क्षीणे पाक्षिके त्रयोदश्यां चतुर्दशीज्ञानमारोपरूपं भविष्यतीति वाच्यं तत्रारोपलक्षणस्यासंभवात्, नहि घटपटवति भूतले घटपटौस्त इति ज्ञानं कनकरत्नमयकुण्डले (वा) कनकरत्नज्ञानं (वा) भ्रान्तं भवितुमर्हति, एवमेकस्मिन्नेव ख्यादिवारलक्षणे वासरे द्वयोरपि तिथ्योः समाप्तत्वेन विद्यमानत्त्वात् कौत - [ टिप्पणी गोथी यासु ] (५) भवता तु त्रुटितचतुर्दशी पूर्णिमायां बुद्धयाऽऽरोप्याऽऽराभ्यते, तस्यां तद्भोग गन्धाभावेऽपि तत्त्वेन स्वीक्रियमाणत्वात्, आरोपस्तु मिथ्याज्ञानं यदुक्तं प्रमाणनयतत्त्वालोकालङ्कारे श्रीदेवाचार्यपादैः"अतस्मिंस्तदध्यवसायः समारोपो, यथा शुक्तिकायामिदं रजत मिति । (६) किंच- क्षीणपाक्षिकानुष्ठानं पौर्णमास्यामनुष्ठीयमानं किं पञ्चदश्यनुष्ठानं पाक्षिकानुष्ठानं वा व्यपदिश्यते ? (७) आये पाक्षिकानुष्ठानविलोपपत्तिः (८) द्वितीये स्पष्टमेव मृषाभाषणं, पञ्चदश्या एव चतुर्दशीत्वेन व्यपदिश्यमानत्वात्, (९) न च क्षीणे पाक्षिके प्रयोदश्यां चतुर्दशीज्ञानमारोपरूपं «falfa ars, aadqzgozar. संभवात् नहि घटपटवति भूतले घटपटौस्त इति ज्ञानं कनकरत्नमयकुंडले (वा) " Jain Education International પ માનવા ખામતની) યુક્તિએ તેા ક્ષીણ पर्यतिथि भने वृद्धि पाभेली पर्व - तिथि भाटेना सामान्य क्षण श्वाना प्रसवा भने वा (તપગચ્છવાળા, ખરતરગચ્છવાળાને शान पूर्णिमाने हिवसे (मात्र) युद्धिथी કહે છે કે–) તમેા તા ક્ષીણ પામેલી ચતુआशिष ने मारा हो ! ते (पूनभने) हिवसे ते (यौहश ) ना लोगनी ગન્ધના અભાવ છતાં પણ તે (ચૌદશ) પણે સ્વીકારતા હેાવાથી આરોપ તા મિથ્યા જ્ઞાન છે જે માટે ‘પ્રમાણનયતત્ત્વલેાકાલ કાર’ માં શ્રી પરમારાધ્ય દેવાચાર્યજીએ કહ્યું છે કે-જે વસ્તુ જેમાં ન હેાય તેમાં તેના छी ३५ " मे प्रमाणे, નિશ્ચય કરવા તે સમારોપ છે “ જેમકે વળી ખતરાને પૂછે છે કે-પૂનમે क्षीण पामेली पाक्षि ( गौहश) ना અનુષ્ઠાનને આરાધતાં (તેને) પૂનમનું अनुष्ठान म्हेशी डे पाक्षिङ (गौहश) नुं ? पहेलु नभनु' (डे। तो ) पाक्षि ( थौहश )ना અનુષ્ઠાનના લેાપની wuufa anà, oflg-zil:ug' (têt तेो) स्पष्ट भूषावाह है. पूनमनेो भ गौहशय व्यपदेश उराते! होवाथी For Private & Personal Use Only www.jainelibrary.org
SR No.001760
Book TitleParvatithi Nirnay
Original Sutra AuthorN/A
AuthorMafatlal Zaverchand Gandhi
PublisherJain Dharm Prabhavaka Samaj Ahmedabad
Publication Year1945
Total Pages524
LanguageGujarati, Sanskrit, Prakrit
ClassificationBook_Gujarati, Tithi, Religion, & Principle
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy