SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ CLASSIFICATIONS OF THE AGAMAS supplied by Nandi' and Pakkhiyasutta2 as well; but they differ in some respects. In order that this may be realized, I give below the names of works forming a group known as kāliya-suya as given in Nandi (s. 44 ) : (1) Uttarajjhayana, (2) Dasā4, (3) Kappa, (4) Vavahāra, ( 5 ) Nisīha, (6) Mahānisīha, (7) Isisbhāsia, ' ( 8 ) Jambuddivapannatti, ( 9 ) Divasāgarapannatti, (10) Candapannatti, (11) Khuddiya -Vimānapavibhatti (12) Mahallia - Vimānapavibhatti, (13) Angacūliyā, ( 14 ) Vaggacūliyā, (15) Vivāhacūliyā, ( 16 ) Arunņovavāya, (17) Varunovavāya, (18) Garulovavāya, ( 19 ) Dharanovavāya, (20) Vesamanovavāya, (21) Velandharovavāya, (22) Devindovavāya, ( 23 ) Utthānasuya, (24) Samutthānasuya, (25) Nāgapariyāvania, ° (26) Nirayāvaliyā, 7 (27) Kappiyā, 8 (28) Kappavadimsiyā, ' ( 29 ) Pupphiyā, 10 ( 30 ) Pupphacūliya" and ( 31 ) Vanhidasā12. On comparing these names with those given in Pakkhiyasutta (p. 66a and p. 66 ), we find : 23 1. “ उक्कालिअं अणेगविहं पण्णत्तं तं जहा - दसवेआलिअं कप्पिआकप्पिअं चुल्लकप्पसुअं महाकप्पसुअं उववाइअं रायपसेणिअं जीवाभिगमो पण्णवणा महापण्णवणा पमायप्पमायं नंदी अणुओगदाराई देविदत्थओ तंदुलवेआलिअं चंदाविज्झयं सूरपण्णत्ती पोरिसिमंडलं मंडलपवेसो विज्जाचरणविणिच्छओ गणिविज्जा झाणविभत्ती मरणविभत्ती आयविसोही वीयरागसुअं संलेहणासुयं विहारकप्पो चरणविही आउरपच्चक्खाणं महापच्चक्खाणं एवमाइ, से तं उक्कालिअं । सेकितं कालिअं ? कालिअं अणेगविहंपण्णत्तं, तं जहा - उत्तरज्झयणाई दसाओ कपो ववहारो निसीहंमहानिसीहंइसिभासिआई जंबूदीवपन्नत्ती दीवसागरपन्नती चंदपन्नत्ती खुड्डिआविमाणपविभत्ती महल्लिआविमाणपविभत्ती अंगचूलिआ वग्गचूलिआ विवाहचूलिआ अरुणोववाए वरुणोववाए गस्डोववाए धरणोववाए वेसमणोववाए वेलंधरोववाए देविंदोववाए उह्मणसुए समुद्वाणसुए नागपरिआवणिआओ निरयावलियाओ कप्पिआओ कप्पवर्डिसिआओ पुष्फिआओ पुष्कचूलिआओ वहीदसाओ, एवमाइयाइं चउरासीइं पइन्नगसहस्साइं भगवओ अरहओ उसहसामिस्स आइतित्थयरस्स तहा संखिज्जाई पन्नगसहस्साइं मज्झिमगाणं जिणवराणं चोद्दस पन्नगसहस्साणि भगवओ वद्धमाणसामिस्स अहवा जस्स जत्तिआ सीसा उप्पत्तिआए वे इआए कम्मियाए पारिणामिआए चउव्विहाए बुद्धीए उववेआ तस्स तत्तिआई पइण्णगसहस्साइं, पत्ते अबुद्धा वि तत्तिआ चेव, सेत्तं कालिअं सेत्तं आवस्सयवइरित्तं, से तं अनंगपविट्ठे । (सू ४४). ' "1 2. " नमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गबाहिरं उक्कालियं भगवन्तं तं जहा - दसवेयालियं कप्पियाकप्पियं चुल्लं कप्पसुयं महाकप्यसुयं ओवाइयं रायप्पसेणइयं जीवाभिगमो पन्नवणा महापन्नवणा नन्दी अणुओगदाराइ देविन्दत्थओ तन्दुलवेयालियं चन्दाविज्झयं पमायप्पमायं पोरिसिमण्डलं मण्डलप्पवेसो गणिविज्जा विज्जाचरणविणिच्छओ झाणविभत्ती मरणवि भत्ती आयविसोही संलेहणासुयं वीयरागसुयं विहारकप्पो चरणविहि आउरपच्चक्खाणं महापच्चक्खाणं ।" (p. 61) " णमो तेसिं खमासमणाणं जेहि इमं वाइयं अङ्गबाहिरं कालियं भगवन्तं तं जहा - उत्तरज्झयणाई दसाओ कप्पो ववहारो इसिभासियाइं निसीहं महानिसीहं जंबुदीवपन्नत्ती सूरपन्नत्ती चन्दपन्नत्ती दीवसागरपन्नत्ती खुड्डियाविमाण- पविभत्ती महल्लियाविमाणपविभत्ती अंगचूलियाए वग्गचूलियाए विवाहचूलियाए अरुणोववाए वस्गोववाए गस्लोववाए वेसमणोववाए वेलन्धरोववाए देविन्दोववाए उाणसुए समुद्राणसुए नागपरियावणियाणं निरयावलियाणं कप्पियाणं प्पसिया (p. 664) पुफियाणं पुप्फचूलियाणं वण्हिआणं वहिदसाणं आसीविसभावणाणं दिट्ठीविसभावणाणं चारणभावणाणं महासुमिणभावणाणं तेयगनिसग्गाणं" (p. 66 ) All these names are mentioned in plural. 3-12 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001741
Book TitleHistory of Canonical Literature of Jainas
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherShardaben Chimanbhai Educational Research Centre
Publication Year2000
Total Pages266
LanguageEnglish, Sanskrit, Prakrit
ClassificationBook_English, Agam, Canon, & Literature
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy