SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५३४ स्थानकवासी जैन परम्परा का इतिहास तिणढे समढे ।' “एवमेव सुदंसणा! तुझं पि पाणातिवाएणं जाव मिच्छादसणसल्लेणं नत्थि सोही। जहा तस्स रुहिरकयस्स वत्थस्स रुहिरेण चेव पक्खालिज्जमाणस्स णत्थि सोही।" इति श्रीज्ञाताधर्मकथांगे पंचमाध्ययने। ___ "तए णं मल्ली वि चोक्खं परिव्वाइयं एवं वयासी-“तुभए णं चोक्खि! किं मूल घम्मे पण्णत्ते?” तए णं सा चोक्खि परिव्वाइआ मल्लिं वि एवं वयासी “अम्हाणं, देवाणुप्पिए! सोअमूलधम्मे पन्नत्ते। जयाणं अम्हं किचि असुइ भवइ, तए णं उदगेण मट्टियाए जाव अविग्धेणं सिग्धं गच्छामो।" तए णं मल्ली वि चोक्खं परिवायगं एवं वयासी-“चोक्खे! से जहाणामए केइ पुरिसे रुहिरकय वत्थं रुहिरेण चेव धोवेज्जा। अत्थिं णं चोक्खी! तस्स रुहिरकयस्स वत्थस्स रुहिरेण धोवमाणस्स काईसोई?” “णो इणढे समठे।' एवमेव चोक्खी! तुभएणं पाणाइवाएणं जाव मिच्छादंसणसल्लेणं णत्थि काय सोहि।” इति श्री ज्ञाताधर्मकथांगे, अध्ययन आठमइ। एह पंचावनमु बोल। ५६. छप्पनमु बोल हवइ छप्पनमु बोल लिखीइ छइ। तथा श्री सिद्धान्त माहि घणे ठामइ यक्षनां देहरा दीसइ छइ। तेह माहिं केतलाएक लिखीइ छइ- "तेणं कालेणं तेणं समएण चंपा णाम नगरी होत्था। वण्णओ, तीसे चंपाए णगरीए बहिआ उत्तरपुरच्छिमे दिसीभाए पुण्णभद्दे णाम चेइए होत्या, चिरातीए, पुव्वपुरिस पण्णत्ते, पोराणे, सद्दिए, वित्तिए णाए, सच्छत्ते, सज्झए सघंटे, सपड़ागाइपड़ागमंडिते, सलोमहत्थए, कयवेयड्डए, लाउल्लोइयमहिते, गोसीससरसस्त चंदणदद्दर-दिणपंचगुलितले उवचिअवंदणकलसे चंदणघडसुकयतोरेणे, पड़िदुवार देसभागे, आसतोसत्तनिउलगट्टवग्धारिअमल्लदामकलावे, पंचविहसरससुरभिमुक्कपुप्फपुंजोवयारकलिते, कालागरुपवरकुंदुरुक्क धूवमधमघंतगंधु आभिरामे, सुगंधवरगंधगंधिए, गंधवट्टिभूते, णडनट्टगजल्लमल्लमट्ठिअवेलबकपवगकहलासकआइक्खकलंबमखतूणइल्लतुंबवीणिअभुअगमागरुपरिगते, बहुजणणस्स- विसयकित्तीय बहुजणस्सलंआहस्सआहुणिज्जे, अवणिज्जे, वंदणिज्जे, पूअणिज्जे, सक्कारिणज्जे, संमाणणिज्जे, कल्लाणं, मंगलं, देवयं चेइअं विणएणं पज्जुवासणिज्जे, दिव्वे सव्वेश्वोव्वोवाए अण्णिहिअवा डिहेरे आगसहस्सभागपडिच्छिए बहुजणो अच्छेइ ।" इति श्री उववाइ उपांगे। "रायगिहे णाम णगरे होत्या, वण्णओ, तस्स णं रायगिहस्स णगरस्स बहिआ उत्तरपुरच्छिमे दिसीभाए गुणसिलए चेइए होत्था।" इति श्री भगवती मध्ये । __ "तस्स णं उज्जाणस्स बहुमज्झदेसभाए सुरिप्पए णामं जक्खाययणे होत्था, दिव्वे, वण्णओ, तत्थ णं बारवतीए णयरीए।" इति श्री ज्ञाताधर्म कथांगे ५ अध्ययने। "तेणं कालेणं तेणं समएणं मियागामे णामं णयरे होत्था, वण्णओ, तस्स मियागामस्स मियागामणगरस्स बहिआ उत्तरपुरच्छिमे दिसीभाए चंदपादवे णामं उज्जाणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001740
Book TitleSthanakvasi Jain Parampara ka Itihas
Original Sutra AuthorN/A
AuthorSagarmal Jain, Vijay Kumar
PublisherParshwanath Vidyapith
Publication Year2003
Total Pages616
LanguageHindi
ClassificationBook_Devnagari, History, & religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy