SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( xv.) अवधूतालक्षणधूसरा (अवधूतक लक्षणधूसरा) दृश्यन्ते परुषरूक्षाः। पश्य शिशिरवानलतिका (शिशिरवातगृहीता) अलक्षणा दीन पुरुषा इव ॥ (परिवर्तित पाठ), ६६२ संकुचितकंपनशीलाङ्गः शङ्कनशीलो दत्तसकलपदमार्गः । पलितेभ्यो लज्जमानो न गणयति अतीते दत्तम् ॥ सङ्कचितकम्पशीलाङ्गः श्वशङ्कनशीलः (स्वशङ्कनशीलः) दत्तसचलपदमार्गः (दत्तसकलपदमार्गः दत्तसजलपदमार्गो वा । पलितेभ्योलज्जमानो न गणयत्ययि त्वया दत्तम् ।। (परिवर्तित पाठ), ६६३ मन्मथभक्षणदिव्यौषध्याङ्गं च करोति जराराजः । प्रेक्षध्वं निष्ठुरहृदय इदानीं सेवते तं कामः ।। मन्मथदिव्यभक्षणः सख्या अङ्गं च कूणयति जराराजः (ज्वर राजः) प्रेक्षध्वं निष्ठुर हृदय इदानीं तां सेवते कामः ॥ (परिवर्तित पाठ), . ६८१ वधूकानां वधजने तथा च । वधूकानां बहुजने तथा च । (परिवर्तित पाठ) ६८३ गृहीत विमुक्तास्तेजो जनयन्ति सामाजिका नरेन्द्राणाम् । दण्डस्तथैव स्थित आमूलं हन्ति टणत्कारः॥ गृहीतविमुक्तास्तेजो जनयन्ति सामादयो नरेन्द्राणाम् । दण्डस्तथैव स्थित आमूलं हन्ति तेजः (टणत्कारः) ॥ (परिवर्तित पाठ). ६९० किं तेन जातेनापि पुरुषेण पदपूरणेप्यसमर्थेन । येन न यशसा भृतं सरिद्वद् भुवनान्तरं सकलम् ।। किं तेन जातेनापि पुरुषेण पदपूरणेऽप्यसमर्थन (पयःपूरणेऽप्यसमर्थे न)। येन न यशसा भृतं सरिद्वद् भुवनान्तरं (भूवनान्तरं) ____ सकलम् ॥ (परिवर्तित पाठ), ७०२ ऊध्वं व्रजन्त्यधो व्रजन्ति मूलाङ्करा इव भुवने । विद्याधिके कुतः कुलात् पुरुषाः समुत्पन्नाः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy