SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ५४८ ५६२ ( xliii ) ५२० प्रहण्यते मा हन्यताम् (परिवर्तित पाठ) ५२१ अन्नं (अन्यत्) न रोचत एव मम पिपासया (प्रियाशया) पूरितं हृदयम् । स्नेहसुरतार्दाङ्ग तव सुरतं वैद्य प्रतिभाति ॥ अन्नं (अन्यः) न रोचत एव मम पिपासया (प्रियाशया) पूरितं हृदयम् । नेह सुरजसार्दाङ्ग (स्नेहसुरतार्दाङ्ग स्नेहसुरयााङ्गे वा) तव सुरजः (सुरत) वैद्य प्रतिभाति (परिवर्तित पाठ) अदृष्टदोषा अपि रज्यन्ते अदृष्टदोषा अपि रज्यन्ते (अदृष्ट दोषा विरज्यन्ते) । (परिवर्तित पाठ). ५५५ ऊर्वाक्षि वेदना अपि नमन्ति चरिता अपि गुणः । ऊर्वाक्षि वेदनयापि नमन्ति चर्याया अपि गुणैः। (परिवर्तित पाठ), बाणसम्बन्धम् १. वानसम्बन्धम्, २. बाणसम्बन्धम् (परिवर्तित पाठ) प्रचुरकुटिला प्रचुरकुटिला (पौर कुटिला) (परिवर्तित पाठ) मुष्ट्यां संवहति १. मुष्ट्या मुष्टेः वा स्वं वहति २. मुष्ट्यां संवहति । (परिवर्तित पाठ), ५६३ यातः प्रियं प्रियं प्रति एक निर्वापयति तमेव प्रदीप्तम् । भवत्यपरस्थित एव वेश्यासार्थस्तृणाग्निरिव ॥ यातः प्रियं प्रियं (यातोऽप्रियं प्रियं) प्रति एक विध्यापयति (विध्यायति) तदेव (तमेव) प्रदीप्तं (प्रलिप्तम्)। भवत्यपरस्थित एव ( भवत्यवरस्थित एव ) वेश्यासार्थः तृणग्निरिव । (परिवर्तित पाठ) ५६४ पुलकितेनाङ्गेन पुलकितेनाङ्गेन (प्रदर्शितेनाङ्गन) (परिवर्तित पाठ) ५६६ न गणयति रूपवन्तं न कुलीनं नैव रूपसम्पन्नम् । न गणयति रूपवन्तं न कुलीनं नैवारूपसम्पन्नम्। (परिवर्तित पाठ) ५७० बालया कालं गमय स्वं पाश्या कालं गमय (परिवर्तित पाठ) ५७६ मा जानीत मम सुभगं वेश्याहृदयं समन्मनोल्लापम् । मा जानीत मम सुखदं वेश्याहृदयं स्वमदनोल्लावम् । (परिवर्तित पाठ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy