________________
२३६
ज्जालग्ग
६८९. जं जाणइ भणइ जणो गुणाण विहवाण अंतरं गरुयं ।
लब्भइ गुणेहि विहवो विहवेहि गुणा न घेप्पंति ॥५॥ यज्जानाति भणति जनो गुणानां विभवानामन्तरं गुरुकम् ।
लभ्यते गुणैविभवो विभवैर्गुणा न गृह्यन्ते । ६९०. ठाणं गुणेहि लब्भइ ता गुणगहणं अवस्स कायव्वं ।
हारो वि नेय पावइ गुणरहिओ तरुणिथणवढें ॥६॥ स्थानं गुणैर्लभ्यते तद्गुणग्रहणमवश्यं कर्तव्यम् ।
हारोऽपि नैव प्राप्नोति गुणरहितस्तरुणीस्तनपट्टम् ।। ६९१. पासपरिसंठिओ वि हु गुणहीणे किं करेइ गुणवंतो।
जायंधयस्स दीवो हत्थकओ निप्फलो च्चेय ॥७॥ पाश्व परिसंस्थितोऽपि खलु गुणहीने किं करोति गुणवान् ।
जात्यन्धकस्य दीपो हस्तकृतो निष्फल एव ।। ६९२. परलोयगयाणं पि हु पच्छत्ताओ न ताण पुरिसाणं ।
जाण गुणुच्छाहेणं जियंति वंसे समुप्पन्ना ॥८॥ परलोकगतानामपि खलु पश्चात्तापो न तेषां पुरुषाणाम् । येषां गुणोत्साहेन जीवन्ति वंशे समुत्पन्नाः ।।
७७. गुणणिदावज्जा [गुणनिन्दापद्धतिः] *६९३. मुत्ताहलं व पहुणो गुणिणो किं करइ वेहरहियस्स ।
जत्थ न पविसइ सूई तत्थ गुणा बाहिर च्चेय ॥१॥ मुक्ताफलमिव प्रभोर्गुणिनः किं करोति वेधरहितस्य ।
यत्र न प्रविशति सूची तत्र गुणा बहिरेव ।। ६९४. पियकेलिसंगमोसारिएण हारेण चिंतियं एयं ।
अवसररहिया गुणवंतया वि दूरे धरिज्जति ॥२॥ प्रियकेलिसंगमोत्सारितेन हारेण चिन्तितमेतत् । अवसररहिता गुणवन्तोऽपि दूरे ध्रियन्ते ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org