SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २२६ वज्जालग्ग ७२. जरावज्जा [जरापद्धतिः] ६५९. ता धणरिद्धी ता सुंदरत्तणं ता वियड्ढिमा लोए । जा तरुणीयणकडुयत्तणाइ न हु हुँति पलियाइं ॥१॥ तावद्धनऋद्धिस्तावत्सुन्दरत्वं तावद्विदग्धता लोके। यावत्तरुणीजनकटुकत्वानि न खलु भवन्ति पलितानि ।। ६६०. न तहा लोयम्मि कडक्खियम्मि न हुजंपियं तह च्चेय । जह जह तरुणीयणलोयणेसु सीसे पडताणं ॥२॥ न तथा लोके कटाक्षिते न खलु जल्पितं तथैव । यथा यथा तरुणीजनलोचनेषु शीर्षे पतत्सु ।। ६६१. रमियं जहिच्छियाए धूलीधवलम्मि गाममज्झम्मि । डिभत्तणस्स दियहा य णं कया जरयदियह व्व ॥३॥ रमितं यथेप्सितं धूलीधवले ग्राममध्ये । डिम्भत्वस्य दिवसाश्च ननु कृता जरादिवसा इव ।। *६६२. संकुइयकंपिरंगो ससंकिरो दिन्नसयलपयमग्गो । पलियाण लजमाणो न गणेइ अइत्तए दिन्नं ।।४।। संकचितकम्पनशीलाङ्गः शनशीलो दत्तसकलपदमार्गः । पलितेभ्यो लज्जमानो न गणयति अतीते दत्तम् ।। *६६३. वम्महभक्खणदिव्वोसहीइ अंगं च कुणइ जरराओ। पेच्छह निठुरहियओ एण्हि सेवेइ तं कामो ॥५।। मन्मथभक्षणदिव्यौषध्याह्नं च करोति जराराजः। प्रेक्षध्वं निष्ठुरहृदय इदानीं सेवते तं कामः ॥ ६६४. उज्झसु विसयं परिहरसु दुक्कयं कुणसु नियमणे धम्म । ठाऊण कण्णमूले इ8 सिट्ठ व पलिएण ॥६॥ उज्झ विषयं परिहर दुष्कृतं कुरु निजमनसि धर्मम् । स्थित्वा कर्णमूल इष्टं कथितमिव पलितेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy