SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ १७४ वज्जालग्ग ५२. लेहयवज्जा [लेखकपद्धतिः ] ५०८. मसि मलिऊण न याणसि लेहणि गहिऊण मूढ खलिओ सि । ओसरसु कूडलेय सुललियपत्तं विणासिहिसि ॥ १ ॥ मष मर्दितुं न जानासि लेखनीं गृहीत्वा मूढ स्खलितोऽसि । अपसर कूटलेखक सुललितपत्रं विनाशयिष्यसि ॥ ५०९. ढलिया य मसी भग्गा य लेहणी खरडियं च तलवट्टं । धिद्धित्ति कूडलेहय अज्ज वि लेहत्तणे तण्हा ॥ २ ॥ स्खलिता च मषी भग्ना च लेखनी भग्नं च तालपत्रम् (तलपट्टम्) । धिग्धिगिति कूटलेखकाद्यापि लेखकत्वे तृष्णा ॥ ५१० पिहुलं मसिभायणयं अत्थि मसी वित्थरं च तलवट्टं । अम्हारिसाण कज्जे हयलेहय लेहणी भग्गा ।। ३ ।। पृथुलं मषीभाजनमस्ति मषी विस्तृतं च तालपत्रम् ( वराङ्गम् ) । अस्मादृशीनां कार्ये हतलेखक लेखनी भग्ना ॥ ५३. विज्जवज्या [वैद्यपद्धतिः ] ५११. विज्ञ न एसो जरओ न य वाही एस को विसंभूओ । उवसमइ सलोणेणं विडंगजोयामयरसेणं ।। १ ।। वैद्य नैष ज्वरो न च व्याधिरेष कोऽपि संभूतः । उपशाम्यति सलवणेन विडङ्ग (विटाङ्ग) योगामृतरसेन ॥ *५१२. सच्चं जरए कुसलो सरसुप्पन्नं य लक्खसे वाहिं । एयं पुणो वि अंगं विज्ज विडंगेहि पन्नत्तं ॥ २ ॥ सत्यं ज्वरे कुशलः स्वरसोत्पन्नं च लक्षसे व्याधिम् । इदं पुनरप्यङ्ग वैद्य विडङ्गेः प्रज्ञप्तम् ॥ ५१३. पुक्कारयं पउंजसु बालाइ रसुब्भवाइ वाहीए । अज्जं अणज्ज निल्लज्ज विज्ज पेज्जाइ न हु कज्जं ॥ ३ ॥ पुकारयं (पुंस्कारकं ) प्रयुङ्क्ष्व बालाया रसोद्भवस्य व्याधेः । अद्यानार्य निर्लज्ज वैद्य पेयया न खलु कार्यम् || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy