SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १२४ वज्जालग्ग ३६४. उज्जग्गिरस्स तणुयत्तणस्स सुसियस्स दीहरुण्णस्स । एयाण उरं दाऊणं पुत्ति माणं कुणिज्जासु ॥ १५ ॥ उज्जागरस्य तनुत्वस्य शोषितस्य दीर्घरुदितस्य । एतेषामुरो दत्त्वा पुत्रि मानं कुर्याः ॥ ३८. पवसियवजा [प्रोषितपद्धतिः] ३६५. कल्लं किर खरहियओ पवसिहिइपिओ त्ति सुव्वइ जणम्मि। तह वड्ढ भयवइ निसे जह से कल्लं चिय न होइ॥११॥ कल्यं किल खरहृदयः प्रवत्स्यति प्रिय इति श्रूयते जने । तथा वर्धस्व भगवति निशे यथा तस्य कल्यमेव न भवति । ३६६. जइ वच्चसि वच्च तुमं को वारइ तुज्झ सुहव जंतस्स । तुह गमणं मह मरणं लिहिय पसत्थी कयंतेण ।। २ ॥ यदि व्रजसि व्रज त्वं को वारयति तव सुभग यातः । तव गमनं मम मरणं लिखिता प्रशस्तिः कृतान्तेन ।। ३६७. जइ वच्चसि वच्च तुमं एण्हि अवऊहणेण न हु कज्जं । पावासियाण मडयं छिविऊण अमंगलं होइ ।। ३ ।। यदि व्रजसि व्रज त्वम् इदानीमवगहनेन न खलु कार्यम् । प्रवासिनां मृतक स्पृष्ट्वामङ्गलं भवति ।। ३६८. वसिऊण मज् हियए जीयं गहिऊण अज चलिओ सि । सहवासहरविडंबण गंगम्मि गओ न सुज्झिहिसि ॥ ४ ॥ उषित्वा मम हृदये जीवं गृहीत्वाद्य चलितोसि । सहवासगृहविडम्बन गङ्गायां गतो न शोत्स्यसि ॥ ३६९. *जइ वच्चसि वच्च तुमं अंचल गहिओ य कुप्पसे कीस । पढमं चिय सो मुच्चइ जो जीवइ तुह विओएण ॥ ५ ॥ यदि व्रजसि व्रज त्वमञ्चले गृहीतश्च कुप्यसि कस्मात् । प्रथममेव स मुच्यते यो जीवति त्वद्वियोगेन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001736
Book TitleVajjalaggam
Original Sutra AuthorN/A
AuthorJayvallabh, Vishwanath Pathak
PublisherParshwanath Vidyapith
Publication Year1984
Total Pages590
LanguagePrakrit, Hindi, Sanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy