________________
हिन्दी अनुवाद-अ. १, पा. ४
विप्पओ। पक्कम् पकं । धूर्तः धुत्तो। रात्रिः रत्ती । युक्तम् जुत्तं । युग्मम् जुग्गं । रश्मिः रस्सी। नग्नः नग्गो। काव्यम् कव्वं । आदेश (का द्वित्व)रक्तः रग्गो। सक्तः सग्गो । अमात्यः अमच्चो। आत्मा अप्पा। आर्या अजा । उपाध्यायः उवज्झाओ। सह्यः सज्झो । साध्वसम् सज्झसं । बृहस्पतिः बहप्फई । हकार और रेफ इनसे रहित, ऐसा क्यों कहा है ? (कारण वैसा होनेपर, द्वित्व नहीं होता।) उदा.-विह्वलः विहलो । दुःखम् दुहं । बाष्पः बाहो। धात्री धारी। तूर्यम् तूरं । धैर्यम् धीरं । स्वरके आगे होनेपर, ऐसा क्यों कहा है ? (कारण स्वरके आगे न होनेपर, द्वित्व नहीं होता।) उदा.कांस्यम् कंसं । वयस्यः वअसो । संध्या संझा । भिन्दिपालः भिण्डिवालो। अनादि होनेपर, ऐसा क्यों कहा है ? (कारण अनादि न होनेपर, द्वित्व नहीं होता।) उदा.-स्खलितः खलिओ। स्थूलः थूरो। स्तम्भः खम्भो ॥ ८६ ॥
दीर्घान्न ॥ ८७ ॥
(इस सूत्रमें १.४.८६ से) शेषादेशस्य पद (अध्याहृत) है। व्याकरणके नियमोंसे आये हुए (लाक्षणिक) अथवा मूलतः (अलाक्षणिक) दीर्घ होनेवाले (स्वरों) के आगे शेष व्यंजन और आदेशके रूप में आये हुए व्यंजन, इनका द्वित्व नहीं होता। उदा.- लाक्षणिकके आगे-नि:श्वासः णीसासो। स्पर्शः फासो। दंष्टा दाढा। अस्पर्श: अप्फासो। अलाक्षणिकके आगे-पार्श्वम् पासं। शीर्षम् सीसं। ईश्वरः ईसरो। द्वेष्यः वेसो। लास्यम् लासं। आस्यम् आसं । प्रेष्यः पेसो । निर्माल्यम् ओमालं। आज्ञा आणा। आज्ञप्तिः आणत्ती। आज्ञापनम् आणावणं । अमच्चो, इत्यादि शब्दोंमें, 'संयोगे' (१.२.४०) सूत्रानुसार पहलेही हस्व होगया, बादमें लोप होनेपर द्वित्व हो गया। अलाक्षणिकके आगे प्रायः होनेवाला द्वित्वका अभाव (वाङ्मयीन) प्रयोगानुसार अनुसरनेका है ।। ८७ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org