________________
हिन्दी ष्णु
पतिगृहात् नेता पितृगृहं वधूम् । (६००) झुत्ती रजस्वला । (६०१) तग्गं सूत्रम् । (६०२) कुंडं हव्यधमः । (६०३) हुलुवि प्रसवपरा | (६०४) चिरओ कुल्या अर्थात् छोटी कृत्रिम नदी । (६०५) हे आलं अहिभोगाहस्तेन विनिवारणम् | (६०६) गहणं निर्जलस्थानम् । (६०७) चलंकी कर्कटी । (६०८) कली शात्रत्रः । (६०९) अमलो ध्वस्ततेजाः । (६१०) ववडओ द्विजः अर्थात् ब्राह्मण । (६११) रोलो दरिद्रः । (६१२) वे आलं अन्धकारः । (६१३) हरं तृणम् । ( ६१४) वल्लकं भीषणम् । (६१५) रिग्गो प्रवेश: । ( ६१६) वअलो वटः । (६१७) लल्लं स्पृहान्वितम् । (६१८) पठ्ठे अंशुकम् । (६१९) सेओ विनायकः । (६२० ) लसअं विटपिक्षीरम् । (६२१) परिहत्थो प्रतिक्रिया । (६२२) कारा रेखा । (६२३) सुई बुद्धि: । (६२४ ) काहिलो वत्सपालकः । (६२५) मणिणाअइरो वार्धिः । (६२६) पडीरो चोरसंहतिः । (६२७) पेल मार्दवम् । (६२८) इमो लोहकारः । ( ६२९) मुहत्थडी, मुखेन पतनम् | (६३०) कंठो सूकरः । (६३१) माअली मृदुः । (६३२) लिको यज्ञः । (६३३) कंठमल्लं यानपात्रम् | (६३४) सुदारुणी चण्डाली | (६३५) मरुलो भूनः । (६३६) ओसत्यो परिरम्भणम् । (६३७) पाडलं अब्जम् । (६३८) परिआली भोजनभाण्डम् । (६३९) बादओ आदर्शः । (६४०) वासुली (६४१) संफाली (यानी ) पंक्तिः । (६४२) गोचअं प्रतोदः । ( ६४३ ) कोसिओ कुविन्दः । (६४४) कंडपड तिरस्करिणी । (६४५) अवऊढं व्यलीकम् । (६४६) अंगवलिज्ज तनुचलनम् । (६४७) जेव्वं तीव्रम् । (६४८) पहम्मो देवखातम् । (६४९) कंठिओ द्वाःस्थः । (६५०) किंजुक्खो शिरीषः । : (६५१) हल्ली अपसृतिः । ( ६५२ ) हत्थरं साहाय्यम् । (६५३) गुप्पी इच्छा । (६५४ ) गजलं मैत्रेयम् । (६५५) गहरी क्षुरिका । – (६५६) संकटम् आरेदरं । (६५७) अग्निविशेष: पष्फाडो । (६५८) बलम् थोहं । (६५९) गोमयखण्डम् कउलं । (६६०) गण्ड : गंजं । (६६१) प्रकाममू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org