SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ कृतपरिचा। (१०५): अडी (१०६) सडा (यानी) प्रलम्बा: केशाः । (१०७) घग्रन्थणं खेदः। (१०८) चंदवडाआ अर्धप्रावृतदेहा। (१०९) तलप्फलं शालिः। (११०) तरिडी, अनुष्णो वायुः। (१११) वेप्पो (११२) संपुओ (यानी · पिशाचाक्रान्तः । (११३) कीला (११४) कुकुला (११५) अद्धघरणी (११६) बहुधारिणी (यानी) नववधूः । (११७) की (११८) वई (११९) वेला (यानी) मर्यादा । (१२०) णिग्यो कौशलोपेतः । (१२१) वज्जा (१२२) पजा (यानी) अधिकारः । (१२३) झंडो (१२४) झल्लरी (यानी) गुल्मः । (१२५) मुकुंडी (१२६) मुचमुंडो (यानी) जूटः । (१२७) णिक्कसरिओ गल्तिसारः। (१२८) झंटिलिआ चंक्रमणम् (१२९) संखोडी व्यतिकरः। (१३०) सिलिंपो (१३१) चिलो (१३२) चुल्लो (१३३) चेडो (१३४) लिंको (१३५) डहरो (यानी) बालः। (१३६) हणं दूरम् । (१३७) विड्डिरिआ (१३८) तुंगी (यानी) रात्रिः । (१३९) कुहिणं कूर्परम् । (१४०) विआलो (१४१) वेलू (१४२) दट्ठहणो (९४३) लम्मिक्को (१४४) कमलो (१४५) कुविलो (१४६) णिरिक्को (१४७) ओच्छल्लो (१४८) कुसुमालो (यानी) दस्युः अर्थात् चोर ऐसा अर्थ। (१४९) अहेल्लो ईश्वरः । (१५०) धणी पर्याप्तिः गुप्तिः वा। (१५१) कंकअसुकओ अल्पसुकृतलभ्यः । (१५२) पझामुरो प्रवयाः अर्थात् वृद्ध ऐसा अर्थ। (१५३) पुंडरिका उत्कलिका। (१५४) हत्थं शीघ्रम् । (१५५) पिडिल्लिको क्रूरः । (१५६) संचुल्लो पिशुनः। (१५७) जोवणजोअं (१५८) जोव्वणिरं (१५९) जोवणणी (यानी) जरा । (१६०) पडिणिअंसणं, निशि प्रावरणम् । (१६१) पडिवेसो विक्षेपः। (१६२) पडिक्किआ प्रतिकृतिः। (१६३) पडुजइणी तरुणी। (१६४) कुणिआ (१६५) कुच्छिगी (१६६) कंडदिणारो ( यानी) वृतिविवरम् । (१६७) देवरिभ, पुतजन्मान झम् अर्थात्, पुत्रोत्सवमें बजाया जानेवाला तूर्य ऐसा बर्य (454) अकालमा दिक (१६९ मेक्वं: पार्थक्षेत्रामः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001735
Book TitlePrakritshabdanushasanam
Original Sutra AuthorN/A
AuthorTrivikram
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1973
Total Pages360
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & Grammar
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy