________________
૫૦
त ध्या. जो एगं जाणेइ सो सध्वं । रोगा मोसढेण नस्संते । जाणा।
सीसा आइरिए विणएण जो सव्वं जाणए सो एगं वंदिरे । . जाणे ।
सज्जणा कयाइ अप्पकरें बुहा बुहे पिक्खन्ति किं सहावं न छडिरे । मुरुक्खो ?।
वाहो मिगे सरेहिं पहरेह । णाई करेमि रोसं।
सीलेण सोहए देहो, न वि धणं दाणेण सहलं होइ । भूसणेहिं समणा मोक्खाय जएन्ते । धणेण रहिओ जणो सम्वत्थ बहिरो किमवि न सुणेइ ।। अवमाणं पावेज्ज । समणा नाणेण तवेण, सीलेण बुहो फरसेहिं वक्केहिं कंपि य छज्जन्ते ।
न पीलेइ । सावगो अज्ज पंकगाह जिणे | भावेण सव्वे सिद्ध नमिमो । अच्चेज्ज ।
वीयरागा नाणेण लोगमलोगं जणोकुढारेण कट्ठाई छिदइ। पावो वहाइ जणं धाएइ । संघो तित्थं अडइ । आयरिआ सीसेहि सह आयारो परमो धम्मो, विहरेइरे ।
आयारो परमो तवो । उज्जमेण सिझंति कज्जाणि मायारो परमं नाणं, न मणोरहेहिं ।
आयारेण न होइ किं? ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org