________________
४२
પ્રાકૃત વાકે. देवा वि तं नमसंति । पुत्ता फुल्लाणि चिणंति । मुरुक्खो बुहं निंदद। मुक्खो वत्था उज्झेइ । देवा तित्थयरं जाणिन्ति । पण्णाइं पडेइरे। समणे नयरं विहरेइ । एसो मुहं पमज्जेइ । आयरिओ३२सीसे उवदिसइ ।
पयासेइ33 आइरिओ ।
घणं चोरेइ चोरो। सो तं धारसेई ।
आयवो जणे पीडेइ । अभं वरिसेई ।
देवा अभं विउविरे, जलं मोरो नटुं कुणेइ ।
च सिंचेन्ति । पुरिसा जिणे वंदेइरे । रामो पण्णाई डहेइ । दाणं तवो य भूसण।
स पोत्थयं गिण्हेइ, अहं च तुम्हे पवयणं किं जाणेह ?।
भूसणं गिण्हेभि । घरं धणं रक्खेइ ।
अहं पावं निदेमि ।
रहो चलेइ । सव्यो जणो कल्लाणमिच्छइ । अम्हे नाणं इच्छामो । रामो सिवं लहेइ ।
अम्हे वत्थाणि पमज्जेमो । पावा सुहं न पावेन्ति ।
जाइं जिणबिंबाई ताई मयणो जणं बाहए ।
सवाई वदामि।
૩૨ વર્ણની પૂર્વે અથવા પછી 1 કે 2 સિવાય કોઈ પણ સ્વર આવ્યો હોય તે જ વર્ણના સ્થાનમાં પ્રાયઃ “” થાય છે.
नम-आयरिय+ओ-आयरिओ (आचार्यः), मय-मओ (मदः) जण यजणओ (जनकः), भारिया-भारिआ (भार्या).
૩૩ ૪ આદિ પુરૂષબેધક પ્રત્યય પછી સ્વર આવે તે સંધિ माय नहि होइ इह (भवति इह).
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org