________________
૨૩૯
४८ * एगूणपण्णासा
अउणापण्णा अउणपण्णा
(ऐकोनपञ्चाशत् ) એાગણ
પચાસ
५० पण्णासा) (पञ्चाशत् ) पयास पंचासा !
१ एगपण्णासा ) ( एकपञ्चाशत् ) एकपण्णासा એકાવન एगावण्णा
पर दुप्पण्णासा ) (द्विपञ्चाशत् )
बावण्णा
ખાવન
५३ तिपण्णासा | (त्रिपञ्चाशत् तेवण्णा
ત્રેપન
५४ चपण्णासा) (चतुःपञ्चाशत् ) चोवण्णा
ચેપન
चउवण्णा )
५५ पंचावण्णा ) ( पञ्चपञ्चाशत् ) पणपण्णासा પંચાવન पणपण्णा )
५६ छप्पण्णा
( ( षट्पञ्चाशत् ) छप्पण्णासाJ છંપત
५७ सत्तपण्णासा) (सप्तपञ्चाशत् ) सत्तावण्णा
સત્તાવન
५८ अट्ठावण्णा
(अष्टपञ्चा
अट्ठापण्णासाशत् ) मठ्ठा
વત
अडवण्णा
५८ एगूणसद्धि | ( एकोनषष्टि) अउणसठि આગણસાઠ
१० सठि ( षष्टि) साड
११ एगसट्ठि) (एकप्रष्टि )ोड सह एकस टूट्ठि } इक्कसद् ठि)
६२ बासठ | (द्विषष्टि) पास बावट् ठि
९३ तेसट्ठि | (त्रिषष्टि) स तेवट्ठि
१४ उसट्ठि) (चतुष्षष्टि) यो सह चोवट्ठि बोसट्ठि)
१५ पणसट्ठि) (पंचषष्टि) पांसह पण्णठि /
६९ छासट्ठि) (षट्षष्टि) छास छावट्ठि)
६७ सत्तसट्ठि) ( सप्तषष्टि) सडस सडसट्ठि)
६८ अटठलदृठि) (अष्टषष्टि) असह अडेसट्ठि
१७ एगूणसत्तरि ) ( एकोनसप्तति ) अउणत्तरि भोगलासीत्तेर
७० सन्तरि ।
सित्तरि ) ( सप्तति) सीत्तेर सयर J
* नान्न थवाथी एगूणपन्नासा, पन्नासा, एगावन्ना, बावन्ना, तेवन्ना वगेरे पशु थाय छे.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org