SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ ૨૩૯ ४८ * एगूणपण्णासा अउणापण्णा अउणपण्णा (ऐकोनपञ्चाशत् ) એાગણ પચાસ ५० पण्णासा) (पञ्चाशत् ) पयास पंचासा ! १ एगपण्णासा ) ( एकपञ्चाशत् ) एकपण्णासा એકાવન एगावण्णा पर दुप्पण्णासा ) (द्विपञ्चाशत् ) बावण्णा ખાવન ५३ तिपण्णासा | (त्रिपञ्चाशत् तेवण्णा ત્રેપન ५४ चपण्णासा) (चतुःपञ्चाशत् ) चोवण्णा ચેપન चउवण्णा ) ५५ पंचावण्णा ) ( पञ्चपञ्चाशत् ) पणपण्णासा પંચાવન पणपण्णा ) ५६ छप्पण्णा ( ( षट्पञ्चाशत् ) छप्पण्णासाJ છંપત ५७ सत्तपण्णासा) (सप्तपञ्चाशत् ) सत्तावण्णा સત્તાવન ५८ अट्ठावण्णा (अष्टपञ्चा अट्ठापण्णासाशत् ) मठ्ठा વત अडवण्णा ५८ एगूणसद्धि | ( एकोनषष्टि) अउणसठि આગણસાઠ १० सठि ( षष्टि) साड ११ एगसट्ठि) (एकप्रष्टि )ोड सह एकस टूट्ठि } इक्कसद् ठि) ६२ बासठ | (द्विषष्टि) पास बावट् ठि ९३ तेसट्ठि | (त्रिषष्टि) स तेवट्ठि १४ उसट्ठि) (चतुष्षष्टि) यो सह चोवट्ठि बोसट्ठि) १५ पणसट्ठि) (पंचषष्टि) पांसह पण्णठि / ६९ छासट्ठि) (षट्षष्टि) छास छावट्ठि) ६७ सत्तसट्ठि) ( सप्तषष्टि) सडस सडसट्ठि) ६८ अटठलदृठि) (अष्टषष्टि) असह अडेसट्ठि १७ एगूणसत्तरि ) ( एकोनसप्तति ) अउणत्तरि भोगलासीत्तेर ७० सन्तरि । सित्तरि ) ( सप्तति) सीत्तेर सयर J * नान्न थवाथी एगूणपन्नासा, पन्नासा, एगावन्ना, बावन्ना, तेवन्ना वगेरे पशु थाय छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy