SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २२४ समणोवासगो पइट्टाए महोच्छवे सवे साहम्मिए भुंजावेई । जइ पिआ पुत्ते सम्म पढावंतो ता वडत्तणे सो किं एवंविहं दुहं लहेन्तो?।। नरिदेण तत्थ गिरिंमि चेइ निम्मवियं । खमियत्वं खमावियव्वं, उवसमियध्वं उवसमावियध्वं, जो उव समइ तस्स अस्थि आराहणा, जो न उवसमइ तस्स नत्थि भाराहणा, तओ अप्पणा चेव उवसमियव्वं । एरिसा कण्णगा परस्स दाऊण अपणो गेहाओ कि निस्सारि ज्जइ ? सव्वहा न जुत्तमेयं । अहो कळं कळं वसुदेवपुत्तो होऊण सयलजणाणं मणवल्लहं कणिठं भायरं विणासेहामि । हेमचंदसूरिणो पासे देवाणं सरूवं मुणिऊण हं सव्वत्थ वि तित्थयराणं मंदिराई कराविस्सामि त्ति पइण्णं कुमार वालरिदो कासी । सो पइदिणं अम्भसंतो जिणधम्मं, पज्जुवासंतो मुणिजण, परि चिन्तन्तो जीवाजीवाइणो नव पयत्थे, रक्खन्तो रखावितो य पाणिगणं, बहुमाणन्तो साहम्मिए जणे, सव्वा यरेण पभावंतो जिणसासणं कालं गमेइ । एसो रज्जस्स जोग्गो ता झत्ति रज्जे ठविज्जउ, मलाहि निग्गु णेहि भन्नेहि । गिह जहा वि न जाणइ तहा पवेसेमि नीसारेमि य । जो सावज्जे पसत्तो सयंपि अतरंतो कहं तारए भन्न ? । गुरुणा पुणरुतं अणुसासिओ वि न कुप्पेज्जा । पक्कस्स चेव दुक्ख, मारिज्जंतस्स होइ खणमेकं जावज्जीवं सकुडुपयस्स पुरिसस्त धणहरणे ॥१॥ समसमए वि हु हेमसूरिणो निसुणिऊण वयणाई । हिं जाने पसत्ता सासिमोनस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy