SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ૧૮૯ १७ तुम्हारिसो (युष्मादृशः) तमा। अन्नारिसो (अन्यादृशः) मी . . साभां तालीसो (तादृशः). इयारिसो (एतादृशः) तालिसो केसो (कीदृशः). इमेरिसो। (ईदृशः). एलिसो । અનિયમિત ઉપયોગી તદ્ધિત શબ્દો. अम्हकेरो (अस्मदीयः) समा।. तुम्हकेरो (युष्मदीयः) तमा।. अम्हेश्चयं (अस्मदीयम् ) सभा तुम्हेश्चयं (यौष्माकम् ) तमा३. पारकेरं) पारकं । (परकीयम् ) पार परकं । रायकेरं । रायक्कं । (राजकीयम् ) ननु सव्वंगिओ (सर्वाङ्गीणः) स!ि व्यात. अप्पणयं (आत्मीयं) पातानु: इतिअं, पत्ति, एत्तिलं, एह (एतावत् ) मेट. जित्तिभं, जेत्तिअं, जेत्तिलं, जेद्दहं. (यावत्) रेट. तित्तिरं, तेत्तिअं, तेत्तिलं, तेह्ह. (तावत् ) तरतु.. एत्तिअं, एत्तिलं, एहहं (इयत् ) मे केति, केत्तिलं, केहहं. (कियत्) . कडुएल्लं, (कटुतैलम् ) ४३ तेस. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy