SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ૧૬૯ बोह-बोहिअव्वं बोहेअम्बं. बोहणीअं] (बोद्धव्यम्-बोधनीयम्) __ बोहितध्वं, बोहेतव्वं, बोहणिज्जं. नवा साय. झाम-झाइअव्वं, झाएअन्वं, झाअणीअं) झाम-झाइतवं, झाएतव्वं, झामणिज्जं । (ध्यातव्यम्-ध्यानीयम्) झाझाअव्वं, झाणी. ધ્યાન કરવા લાયક. झा-झातव्वं, झाणिज्ज. અનિયમિત વિધ્યર્થ કૃદતો कायध्वं (कर्तव्यम् ) ४२वा पाय४. | भोत्तव्वं (भोक्तव्यम्) मोग घेत्तव्वं (ग्रहीतव्यम् ) हा ४२वा साय, मावा साय. साय. मोत्तव्वं (मोक्तव्यम् ) भू। साय४. दहव्वं (द्रष्टव्यम् ) भवाय, रोत्तव्वं (रोदितव्यम् ) रावासाय. नेवासाय. तव्वं (हन्तव्यम् ) युवा साय४. ૮ મૂળ ધાતુઓને “સુર” પ્રત્યય લગાડવાથી કત્સચક કૃદન્ત मन छ. भम् भमिरो (भ्रमणशील:) | रोविरं (रुदनशीलम् ) २६४२नाई. सभनारे. भमिरा] (भ्रमणशोला) लम- हस्-हसिरो (हसनशीलः) भमिरी नारी. सना२. भमिरं (भ्रमणशीलम् ) ममना३. हसिरा। (हसनशीला) सनारी. रोव-राविरो (रुदनशीलः) २६न हसिरी ४२ना. रोविरा] (रुदनशीला) न हसिरं (हसनशीलम् ) सना. रोविरी ४२नारी.. मे प्रमाणे लज्जिरो=Portalit, जम्पिरो मोसनार, वेविरो= पनार, नमिरो-नभ्र, गविरोगविष्ट. कोरे ४ वा. ૯ કર્તસૂચક કૃદન્તો સિદ્ધ સંસ્કૃત ઉપરથી પણ થાય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy