________________
૧૨૭
नु } (नु) पित, प्रश्न, हेतु, | पए (प्रगे) प्रभातमा.
पश्चात्ताप. । पुरओ (पुरतस ) मागण.
धातुमी. कीड़। (क्रीड्) । ४२सी, | दुह् । (दुह् ) . कील
मेस
दोहे ) गण (गण् ) ग.
नास् (नाशय ) नाA ४२७. गल् (गल्) am r', सयु,
मन्न् (मन्-मन्य) भान,वियार. નાશ પામવું, સમાપ્ત थई ४, ७२.
मग्गू (मार्गय) शोधयु, भाग डस् । (दंश ) सयु, ४२७९.
बुद्ध । (भष) तरानु ,
भस् णिमज्ज । . नमस्ज) म. लिह । (लिह् ) या. गुमज्ज
પ્રાકૃત વાકયે. अज साहवो नयराओ लोद्धमओ मोग्गरेण जणे विहरिस्सन्ति ।
हणी । गोवाला पए घेणूओ दोहि- तुम्हे गुरू भत्तीए सेवेह, ताणं हिन्ति ।
किवाए कल्लाणं भविस्सइ । अहं सीसाणमुवएसं करिस्त । कनाओ अज्ज पहुणो पुरओ मक्खिा महुं लेहिस्सइ ।। । नच्चिस्सन्ति, गाणं च का. पारद्धिणो अरण्णे वच्चिहिन्ते । हिन्ति । तहिं च वीणाए झुणिणा उज्जाणे अज्ज जाइस्सामो, हरिणीमो वसीकरिस्सन्ते, तत्थ य सरंसि जायाई पच्छा य तामो हिंसिहिरे । सरोयाणि जिणिंदाणं अच्चतुं रपणे जाज्जाहिसे, तया णाए गिाण्हहिस्सा। सिंघोचवेडाए पहरेहिए। अज्ज अहं तत्ताणं चिंताए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org