SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ ૭૫ પ્રાકૃત વાંક, अरिहंता सवण्णवो भवंति। । दुक्खेसु साहेज्जं जे कुणंति कयण्णुणा सह संसग्गो सइ ते बंधवो अत्थि। कायव्वो। तुं अंसूणि किं मुंचसि ? । छप्पा महुं चक्खेजा। अज्जिण्णे ओसढं वारि । सूरओ जिणिंदस्स सासणस्स भोयणस्स मज्झम्मि वारि पहावगा संति। अमयं । गुरुणो सीसाणं सुत्ताणमट्ठमु सुत्तस्स मग्गेण चरेज्ज वदिसंति। भिक्खू । अहिण्णू सत्थाणमत्थेसु न पज्जुण्णो जणे डहइ । मुज्झन्ति । निवई मंतीहिं सद्धिं रज्जस्स जहणो मणोज्जेसु उजाणेसु __ मंतं मंतेइ । झाणं समायरन्ति। निवइणो मणोण्णेहिं कव्वेहि साहवो तत्तेसु विम्हयं न । तूसंति । पावेइरे। धन्नाणं चेव गुरुणो आएसं सूरी साहहिं सह आवासयाई दिति । कम्माइं कुणइ । धम्मो बंधू अ मित्तो अ, साहुणो पमाआ सुत्ताणि धम्मो य परमो गुरू।। वीस रेज्ज । नराणं पालगो धम्मो, धम्मो मुणी धम्मस्स तत्ताइं सूरि __ रक्खइ पाणिणो ॥१॥ पुच्छति । दाणेण विणा न साहू, न हुंति साहू गुरुहिं सह गामाओ साहहिं विरहि तित्थं ।। गामं विहरते। दाणं दितेण तओ, तित्थुद्धारो कहणो नरिंदस्स गुणेवणेइरे। को होइ ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001734
Book TitlePrakrit Vigyana Pathmala
Original Sutra AuthorN/A
AuthorOpera Jain Society Sangh Ahmedabad
PublisherOpera Jain Society Sangh Ahmedabad
Publication Year1988
Total Pages512
LanguagePrakrit, Gujarati
ClassificationBook_Devnagari, Education, & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy