________________
૭૫
પ્રાકૃત વાંક, अरिहंता सवण्णवो भवंति। । दुक्खेसु साहेज्जं जे कुणंति कयण्णुणा सह संसग्गो सइ ते बंधवो अत्थि। कायव्वो।
तुं अंसूणि किं मुंचसि ? । छप्पा महुं चक्खेजा। अज्जिण्णे ओसढं वारि । सूरओ जिणिंदस्स सासणस्स भोयणस्स मज्झम्मि वारि पहावगा संति।
अमयं । गुरुणो सीसाणं सुत्ताणमट्ठमु
सुत्तस्स मग्गेण चरेज्ज वदिसंति।
भिक्खू । अहिण्णू सत्थाणमत्थेसु न पज्जुण्णो जणे डहइ । मुज्झन्ति ।
निवई मंतीहिं सद्धिं रज्जस्स जहणो मणोज्जेसु उजाणेसु
__ मंतं मंतेइ । झाणं समायरन्ति। निवइणो मणोण्णेहिं कव्वेहि साहवो तत्तेसु विम्हयं न । तूसंति । पावेइरे।
धन्नाणं चेव गुरुणो आएसं सूरी साहहिं सह आवासयाई
दिति । कम्माइं कुणइ ।
धम्मो बंधू अ मित्तो अ, साहुणो पमाआ सुत्ताणि धम्मो य परमो गुरू।। वीस रेज्ज ।
नराणं पालगो धम्मो, धम्मो मुणी धम्मस्स तत्ताइं सूरि __ रक्खइ पाणिणो ॥१॥ पुच्छति ।
दाणेण विणा न साहू, न हुंति साहू गुरुहिं सह गामाओ साहहिं विरहि तित्थं ।। गामं विहरते।
दाणं दितेण तओ, तित्थुद्धारो कहणो नरिंदस्स गुणेवणेइरे। को होइ ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org