SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ जगत्प्रपूज्य विन्ध्याने इक्ष्वाकुवरवंशजम् । सुरासुरादिवन्द्याङ्घ्रिं दोर्बलीशं नमाम्यहम् ॥१॥ राजाधिराजचामुण्डराजा निर्मितपत्तनम् । तत्पुरे स्थितवतां चारुकीर्तिपण्डितयोगिनाम् ॥२१ प्लवसंवत्सरे मासे शुक्ले च सुशरदृतौ। आश्विने च चतुर्दश्यां युक्तायां गुरुवासरे ॥३॥ एतद्दिनेष्वलंकारचिन्तामणिसमाह्वयम् । सम्यक् पठित्वा श्रुत्वाहं संपूर्ण शुभमस्तु नः ॥४॥ काश्यपे नाम्नि गोत्रे च सूत्रे चाह्वाननाम्नि च । प्रथमानुयोगशाखायां वृषभप्रवरेऽपि च । एतद्वशेषु जातोऽहम्' मैं संसारमें पूजनीय विन्ध्यपर्वतपर विराजमान, इक्ष्वाकुवंशोत्पन्न, देव-दानवोंके द्वारा वन्दनीय चरण और अत्यन्त बलशाली भुजावाले बाहुबलीको नमस्कार करता हूँ ॥१॥ राजाधिराज चामुण्डराजके द्वारा निर्मित नगरमें पण्डित योगिराट् चारुकीत्ति निवास करते थे ॥२॥ प्लव नामक संवत्सर शरदऋतु आश्विनशुक्ला चतुर्दशी गुरुवारके दिन चिन्तामणिके समान इस अलंकारचिन्तामणि नामक ग्रन्थको अच्छी तरह पढ़ा, सुना। हमलोगोंका कल्याण हो ।।३.४॥ काश्यपगोत्र, चाह्वानसूत्र, प्रथमानुयोग शाखा, और वृषभ प्रवर-इस वंशमें मैं उत्पन्न हुआ। १. एतावत् पर्यन्तमेव प्राचीनपुस्तके लभ्यते । इति उत्तरं एतच्छ्लोकपूर्तिपर्यन्तमेव स्यादिति भाति इति शुभम् । इति प्रथमप्रतो । शाकाब्दे नगसूपभाजि विभवे माघे सिते चारुणि सप्तम्या मुरुपद्मपण्डितिरिदं मे शान्तराजो लिखं । शास्त्रं सत्कविचक्रवर्त्यभिधयाख्यातोग्रजन्माहतो भारद्वाजकुलो ह्यदोधिवसतात् सद्वृत्कुमार्केन्दुभम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001726
Book TitleAlankar Chintamani
Original Sutra AuthorN/A
AuthorAjitsen Mahakavi, Nemichandra Siddhant Chakravarti
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Literature, & Kavya
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy