SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ | ॥ कल्याणकलिका. खं० २॥ ॥ स्तुतिस्तवमंत्राः ॥ | न षोडशकोष्टगतं यः, सबीजमेतत्करे दधात्यनिशम् । तस्य करस्थाः पुंसः कल्याणपरंपराः सकलाः ॥१४॥ ॥ इति श्रीसप्ततिशतजिन यंत्रस्तुतिः ।। "सत्तरिसय जिण षोडश देव्या बीजाक्षरसमन्विता मूलमंत्रेण सत्तरिसय जाप (१७०) सुगंधिपुष्पैः षोडशदेव्याः पुष्प १६ हरहुंहः पुष्प १६ क्षिप ॐ स्वाहा पुष्प ५, मध्ये, पुष्प ६ बीजाक्षर हम्ल्यू २ क्षौँ १ पुष्प ३ चतुःकोणे यक्ष पुष्प ६ अंबिकाशासनदेव्याः पुष्प २ ॐ ह्रां ह्रीं हूँ हूँ हूः पुष्प ६ एवं पुष्प २२८, भूर्जपत्रे वा लिख्य पूजनीयं गृहे सर्वसंपदं करोति, कुंकुमकर्पूरकस्तूरिकागोरोचनाभिर्विलिख्य करे कटयां वा बद्धे सर्वज्वरपिशाचशाकिन्याद्या दोषा नश्यंति, स्थाले लिखित्वा शीतलिका नाशयति ॥ इति श्रीसंपूर्णः ।। ध्वजदण्डमर्कटयामुत्कीर्यं । तिजयपहुत्तेति सत्तरिसयजिन यंत्रकम् । १ । ३४ यन्त्रकम् - २५ ह ॐ ८० र ८० र ॐ १५ हुँ ॐ वज्रशृंख- ५० हः ॐ रोहिण्यैः नमः | प्रज्ञप्त्यै नमः | लायै नमः । वज्रांकुशायै नमः २० स ॐ अप्रति-४५ र ॐ पुरुषद ३० सुं ॐ काल्यै ७५ सः ॐ चक्रायै नमः | तायै नमः । नमः महाकाल्यै नमः स्वा ७० ह ॐ गौर्य ३६ र ६० १ ॐ सर्वाखा ५ हः ॐ गन्धाय नमः महाज्वालायै नमः मानव्यै नमः ५५ स ॐ १० र ॐ ६५ सुं ॐ मानस्यै ४० सः ॐ वैरुट्यायै नमः | अच्छप्तायै नमः नमः महामानस्यै नमः नमः ॥ ४९८ ॥ १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy