SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण कलिका. खं० २॥ ॥ स्तुति स्तवमंत्राः ॥ ॥४९५ । ॥ इति श्रीवादिचक्रवर्ति श्रीदेवाचार्यविरचिता कुरुकुल्लादेवीस्तुतिः ॥ ॐ ह्रीं कुरुकुल्ले २ सर्पघोणसमूषकान् वृश्चिकान् उच्चाटय २ ह्रीं कुरुकुल्ले स्वाहा। सप्तवारान् शयनकाले स्मर्यते । १० सप्ततिशत-यन्त्रलिखनविधिःकंसयसुभायणम्मि, तिमुट्ठिपरिमाणसंकुसदब्भेण,। कप्पूरागुरुचंदण-विमीसियं लिहइ सतरसयं ॥१॥ अठुत्तरं सहस्सं, जावो एयस्स जाइकुसुमेहिं । कायब्वो सत्त य सत्तवासरा(४९) मुग्गलगहम्मि ॥२॥ सामन्नमुग्गला जे, उवसमं जंति सत्तयदियहेहिं । दुट्ठाविमुग्गला जे खलु नासंति य पुनजोएणं ॥३॥ एगुणवासदिणावि हु, मोग्गपगहियं जंतमोहलिउं । पाइज्जइ अइदुटुंमि, मुग्गले कुणह होममिणं ॥४॥ राईसरिसवगुगुल-कसिणुनावेडिसस्स समिहीओ,। काउं तिकोणकुंडं, चच्चरे नयरमज्ञ व ॥५॥ होमेह मूलमंतेणं, गुग्गुल मूलजावकुसमेहिं । काउं दसंसगुलियं, अद्रुत्तरसयपमाणं च ॥६॥ दिसिबंध अप्परक्खा, दसदिसिबलिखेवपुव्वयं विहिणा । सत्तरिसयप्पभावा, जह करिणो सिंहपोयस्स ॥८॥ एवं मुग्गल आगास-चारिणी खित्तवालगिहदेवी । सत्तरिसयप्पसाया, दोसा नासंति पाणिणं ॥९॥ जो कुणइ लक्खजावं, सत्तरिसयमंतकोडिजावं वा । सो कीलइ वंतरदेवयाहिं समयं सुसामिब्व ॥१०॥ एयं च रुप्पथाले, लिहियं वंझाण धारए गम्भं । दिणसत्तसत्तजाई-कुसुमसहस्सेहिं परिजवियं ॥११॥ ॥ ४९५ ॥ Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy