SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याणकलिका. खं० २ ॥ ।। चतुर्विंशतिजिनस्तुतयः ॥ ।। ४८१ ।। जक्खंबासुयखित्तदेविपमुहा सब्वे हि सब्वायरा, वेयावच्चकरा सुरा भयहरा ते इंतु मे निच्छयं ॥२८॥ ॥ श्रीधर्मघोषसूरिविरचिताः श्रीचतुर्विंशतिजिन स्तुतयः ।। (१) जय वृषभ जिनाभिष्ट्रयसे निम्ननाभि-र्जडिमरविसनाभिर्यः सुपर्वाङ्गनाभिः ।। तम इह किल नाभिक्षोणिभृत्सूनुनाऽभिद्रुतभुवनमनाभि क्षान्तिसंपत्कुनाभिः ॥१॥ (२) प्रकटितवृषरूप ! त्यक्तनिःशेषरूप-प्रभृतिविषयरुप ! ज्ञात विश्वस्वरुप !। जय चिरमसरूप ! पापपङ्काम्बुरूप ! त्वमजित ! निजरूपप्रास्तसज्जातरुप ! ॥२॥ (३) जय मदगजवारिः संभवान्तर्भवारि, व्रजभिदिह तवारिश्रीन केनाप्यवारि । यदधिकृतभवारिसंसनः श्रीभवारिः, प्रशमशिखरिवारि प्राणमद्दानवारिः ॥३॥ (४) अकृतशुभनिवारं योऽत्र रागादिवारं, सुविनतमघवारं संवरोद्भुः सुवारम् । मदनदहनवारं दोलितान्तर्भवारं, नमत सपरिवारं तं जिनं सर्ववारम् ॥४॥ (५) तब जिन सुमते न प्रत्यहं तन्यते न, स्तुतिरिति सुमतेन कृत्तमोनिष्कृतेन । यदिह जगति तेन द्राग् मया संमतेन, ध्रुवमितदुरितेन श्रीश भाब्यं हितेन ॥५॥ (६) परिहतनृपपद्म ! श्रीजिनाधीश ! पद्मप्रभ ! सदरुणपद्म युत्तपोहंसपद्म !। त्वदखिलभविपद्मवातसंबोधपद्म ! स्वजन ! गतविपद्मय्येतु शर्माङ्कपद्म ! ॥६॥ ॥ ४८१ ।। Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy