SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण था कलिका. खं०२॥ ॥ ४२७ ॥ ए बधुं कर्या पछी तरत ज "नमोऽर्हतः"कही "भो भो भव्याः " इत्यादि बृहच्छांति कहेवी. ग्रहपीडोपशान्तिमा विशेष - श्रीशान्तिग्रहपीडोपशान्तौ तु, प्रतिमा स्नपयेद् बुधः । नवग्रहपरिवारां, प्रभामण्डलमण्डिताम् ॥१७॥ वादिवेकृतपूजाबलीयांसः, सातिरेकबलाग्रहाः । भवन्ति दुर्बलाः सौम्या, मध्यस्था बलशालिनः ॥१८॥ तालीय ततो यथा स्ववारेषु, यथाशक्ति समाहितः । ग्रहाभिषेकं कुर्वीत, वीतव्यामोहविप्लवः ॥१९॥ अर्हदग्रहपीडानी शांति निमित्ते अभिषेक करवो होय ते विद्वाने नवग्रहना परिवारवाली अने भामण्डल भूषित एवी प्रतिमा अभिषेक माटे | भिषेकलेवी, केमके जिनाभिषेकमां पूजावाथी बलवान ग्रहो अधिक बलिष्ठ बने छे, हीनबली सौम्य बने छ, अने मध्यवली बलवान बने छ, || विधिः ।। तेथी जे ग्रहने बसवान बनावी शांति करवी होय तेना वारना दिवसे (राहु केतुनी पूजा शनिवारे करवी.) शक्ति अनुसार सामग्री मेलवीने मानसिक स्थिरतापूर्वक अविपर्यासपणे ग्रहोनो अभिषेक करवो. कृत्वार्हतः स्नात्रविधि विधाना-दनन्तकल्याणजुषो यथोक्तम् । ततः- प्रभामण्डलमण्डितानां, कुर्याद् ग्रहाणां क्रमशोऽभिषेकम् ॥२०॥ अनन्त कल्याणना भागी आईदनुं प्रथम पूर्वोक्त विधिपूर्वक स्नात्र विधान करीने ते पछी तेज-युतिवडे दीप्त ग्रहोना अनुक्रमे अभिषेक करवा. यथावर्णबलिसग्भि-यथावर्णविलेपनैः । यथोक्तदक्षिणादानैः,कृत्वा सानुग्रहान् ग्रहान् ॥२१॥ ततश्च संघं गच्छं वा, यथासंभवमेव वा । वस्त्रपात्रानपानाद्यैः, पूजयेत् प्रयतो यतीन् ॥२२॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy