SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ॥ कल्याण-14 | बं. २ ॥ कलिका. श्रीशान्तिवादिवे तालीय ।। ४१४ ॥ अर्हद AAMA भिषेक विधिः ॥ आस्नात्रपरिसमाप्ते-रशून्यमुष्णीपदेशमीशस्य । सान्तर्धानाब्धारा-पातं पुष्पोत्तमैः कुर्यात् ॥४॥ आ श्लोकोक्त विधान प्रमाणे प्रत्येक अभिषेकना अन्तमां'किं लोकनाथ!' आ पद्य बोलीने प्रतिमानां मस्तक उपर पुष्पो चढाववां, पछी - पुण्यं पवित्रमपविद्धरजोविकार-मारम्भसम्भ्रमवतामुपकारिहारि । आद्यं भवाधिदवथूनभिषेकवारि, वाक्यं च वाक्यपरमार्थविदो विहन्यात् ॥५॥ शिवाय शिवविस्तरज्जयजयस्वनप्रोल्लसत्, पयोजकलकाहला कलितकाकलीकोमलैः । रटत्पटहपाटवप्रकटझल्लरीझात्कृतैः, पतत्प्रथममस्तु वो भगवतोऽभिपेकोदकम् ॥६॥ आ भावना काव्यो बोलवां, अने एक स्नात्रकारे हाथमां धूपधाणुं लेइने दशांग धूप मूकी - मीनकुरङ्गमदागुरुसारं, सारसुगन्धिनिशाकरतारम् । तारमिलन्मलयोत्थविकार, लोकगुरोर्दह धूपमुदारम ॥७॥ आ काव्य बोलतां प्रतिमाने धूप उखेवबो, पछीना पण प्रत्येक अभिषेकने अन्ते एज काय बोल, अने धूप उखेववो, वादित्र नाद करावबो, पछी - सर्वोषध्यः सर्वतीर्थोदकानि, प्रायो गन्यं हव्य-दुग्धं दधीति । सर्वे गन्धाः सर्व सौगन्धिकानि, स्नात्राण्येषामन्तरालेषु धूपः ॥८॥ आ काव्यमां बतावेल सर्व औषधिओ, सर्व तीर्थजलो, परिगल गाय- घी, दूध, अने दहि, सर्व प्रकारना गन्धो, सर्व प्रकारना | ॥ ४१४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy