________________
॥ कल्याणकलिका.
खं० २ ।।
।। ३९५ ।।
Jain Education International
यस्याः क्षेत्रं समाश्रित्य, साधुभिः साध्यते क्रिया । सा क्षेत्रदेवता नित्यं भूयान नः सुखदायिनी ||७|| शासनदेवतायै करेमि, १ नव०, नमो० स्तुतिः
उपसर्गवलयविलसयन-निरता जिनशासनावनैकरताः । द्रुतमिह समीहितकृते, स्युः शासनदेवता भवताम् ||८|| अम्बादेव्यै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः
अम्बा बालाङ्किताङ्काऽसौ, सौख्यख्यातिं ददातु नः । माणिक्यरत्नालङ्कार - चित्रसिंहासन स्थिता ||९|| अच्छुप्ताचै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः
-
-
चतुर्भुजा तडिद्वर्णा, कमलाक्षी वरानना । भद्रं करोतु संघस्या छुप्ता तुरगवाहना ॥ ११ ॥ समस्तवेआवच्च ० संति० सम्म० करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः
संघेsa ये गुरुगुणौघनिघे सुवैया - वृत्त्यादिकृत्यकरणैकनिबद्धकक्षाः ।
ते शान्तये सह भवन्तु सुराः सुरीभिः सद्दृष्टयो निखिलविघ्नविघातदक्षाः ।।१२।।
१ नवकार प्रकट कही बेसी नमुत्थुणं० जावंति चेड़आई० नमोऽर्हत्० स्तवन - ओमिति नमो भगवओ, अरिहंतसिद्धायरियउवज्झाय । वरसव्वसाहुमुणिसंघ धम्मतित्थप्पवयणस्स ॥१॥ सप्पणव नमो तह, भगवईइ सुअदेवयाइ सुहयाए । सिवसंतिदेवयाणं, सिवपवयणदेवयाणं च ||२|| इंदागणिजमनेरइअ-वरुणवाङकुबेरईसाणा । बंभो नागुत्ति दसह - मवि अ सुदिसाण पालाणं ॥ ३॥
For Private & Personal Use Only
-
॥ ध्वजदण्डप्रतिष्ठा ॥
।। ३९५ ।।
www.jainelibrary.org