SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ d शाला ॥ कल्याणकलिका. प्रतिष्ठा ॥ ।। ३९४ ॥ Gov दुष्टसुरासुररचितं, नरैः कृतं दृष्टिदोषजं विघ्नम् । तद् गच्छत्वतिदुरं, भविककृतारात्रिकविधानैः ॥शा आरति उतार्या बाद प्रतिष्ठागुरुए स्नात्रकारोनी साथे इर्यावही करी मूलनायकनु अथवा "ॐ नमः पाश्वनाथाय" इत्यादि चैत्यवंदन कही नमुत्थणं. अरिहंत चेइआ० करेमि० वंदण• अन्नत्थ०, १ नव०, स्तुतिः - अर्हस्तनोतु स श्रेयः श्रियं यद्धयानतो नरैः । अप्यैन्द्री सकलाऽत्राहि, रंहसा सहसौच्यत ॥१॥ लोगस्स०,सब्बलाए० अरिहंत०, बंदण०, अन्नत्थ०, १ नब०, स्तुतिः - ओमिति मन्ता यच्छासनस्य नन्ता सदा यदंश्चि । आश्रीयते श्रिया ते, भवतो भवतो जिनाः पान्तु ॥२॥ पुक्खरवरदी०, सुअस्स०, वंदण०, अन्नत्थ०, १ नव०, स्तुतिः - नवतत्त्वयुता त्रिपदी-श्रिता रुचिज्ञानपुण्यशक्तिमता । वरधर्मकीर्तिविद्या - नन्दाऽस्या जैनगीर्जीयात् ॥३॥ सिद्धाणं बुद्धाणं, अधिवासना देव्यै करेमि का०, अन्नत्थ०, १ नो०, नमोऽर्हत् स्तुतिः - पातालमन्तरिक्षं, भवनं वा या समाश्रिता नित्यम् । साऽत्राऽवतरतु जैने, दण्डे ह्यधिवासनादेवी ॥४॥ श्रुतदेवतायै करमि का०, १ नव०, नमो० स्तुतिः - बद वदति न वाग्वादिनि, भगवति कः श्रुतसरस्वतिगमेच्छुः । तङ्गत्तरङ्गमतिवर-तरणिस्तुभ्यं नम इतीह ॥५॥ शान्तिदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः - श्रीचर्विधसंघस्य, शासनोन्नतिकीरिणी । शिवशान्तिकरी भूयाच्छ्रीमती शान्तिदेवता ॥६।। क्षेत्रदेवतायै करेमि का०, अन्नत्थ०, १ नव०, नमो० स्तुतिः - शाल KATO Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.001723
Book TitleKalyan Kalika Part 2
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherK V Shastra Sangrah Samiti Jalor
Publication Year1986
Total Pages660
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari, Ritual_text, Ritual, Shilpvastu, & Muhurt
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy